पृष्ठम्:ललितविस्तरः.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ बलितविस्तरः । आलभूतं तमतुल्यधर्म तमोनुदं समाचवेदितार । शान्तऊिर्थ सुममेयबुद्धि भक्त्या समस्या इपसंमध्ये ॥ स वैश्चराकी मृतभैषजप्रदः स वादिरः कुगणिप्रतापकः । स धर्मबन्धुः परमार्थकोविदः च आथको अनुक्रमार्गदर्शकः इति। ५ समनन्तरस्थुष्टाव खलु पुनस्ते श्रद्धावासकायिका देवपुत्रः । तस्थ इवानुभुत्सङ्गशालंकाया रस्त्या अभिधैवंरूपाभिभाषाभिः संवदिताः समन्ततः प्रशान्ताः समाधियुत्वाय तान् बुझनुभावेनाप्रमेय संन्यगणसमतिकान्तकख्यातिक्रान्तान् बुबान् भगवन्ते अनुसरति । तेषां च बवानां भगवतां यानि बुद्धक्षेत्रगुणव्यूहात्पर्यमण्डलानि १० याच धर्मदास्ता आसन् तान् सर्वमनुसरन्ति । । अथ खलु तस्यां रात्राि प्रशान्ताचामीश्वरश्च नाम शुद्धाभया चिको देवपुत्रो मईश्वरो नाम मन्दब सुनन्द्य चन्दनञ्च महितच प्रशान्य प्रशान्तविनीतश्चरीते चान्ये च बहुलाः शुषासका थिका देवपुत्रा अतिक्रान्तातिक्रान्तवः सर्ववन्तं जैतवनं दिब्धेना १५ बभासेनावभास्ख येन भगवतेिषज्ञकामदुपसंक्रम्य भगवतः पाद। शिरसाभिवन्छेकाने तखुः कान्ते खिताब ते गुयवासकायिका देवश्च भगवन्तमेतद्वचम्। अति भगव ललितथिपतरो नाम धर्म पर्ययः सुत्रान्ता महावैषुवनिचचे बाधिसवकुशलमूलसमुद्भवजस्तु- पितवरभवमविकिरणसंचिन्त्यावकमविीडनगर्भ बिड़लगर्भनविशेषसंक्रांती २० अभिजातवथभूमिप्रभावसंदर्शनः सर्वपापचयगुणविशेषसमतिक्रमसर्वः क्रियाशिल्यानकर्मखानतिपिशंख्यमुद्राननाधिनुक्षध्वसाः अम्भसर्वसत्त्रप्रतिविशिष्टसंदर्गेनान्तःपुरविषयोपभेगमसंदर्शनाः सर्वथा-