पृष्ठम्:ललितविस्तरः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  1. निदानपरिवर्तः ।

धिसत्वचारिनिष्पन्दनिष्पत्तिमधिगभपरिकीर्तना बोधिसत्त्वनि डितः सर्वमारमण्डलविध्वंसनचागतववैशारद्यष्टादशावनिकस मुच्चय ऽप्रमाणबुवधर्मनिर्देशः पूर्वकरपि तथागतभीषितपूर्वः। तद्यथा। भगवता पदोत्तरेण च धर्मकेतुना च दीपङ्करेण च गुणकेतुना च महाकरेण च अर्पिदेवेन च आतेजसा च सत्यकेतुना च वयसंहतेन ५ च समिभुवा य हेमवर्षेम च अत्युच्चगामिना च प्रवडसागरण च पुष्पकेतुना च वररूपेण च सुलोचनेन च ऋषिगुप्तने च विनवण च उन्नतेन च पुष्पितन च ऊर्णतेजसा च पुष्करेण च सुरश्मिना च मङ्गलेन च सुदर्शनेन च मद्दसिंहृतेजसा च स्थितबुदितेन च वसन्तगन्धिना च सत्यधर्मविपुलकीर्तिना च तिच्चेण च पुष्येण च १० लोकसुन्दरेण च विस्तीर्बभेदेन च रबकीर्तिना च उग्रतेजसा च ब्रह्मतेजसा च सुषेषेण च सुपुष्येण च सुमनोज्ञघोषेण च सुचेष्टरूपेण च प्रहसितनेत्रेण च गुणराशिना च मेघखरेण च सुन्दरवर्णेन च आयुस्तेजसा च सलगवणामिश च लोकाभिसाधितेन च जितशत्रुणा च संपूजितेन च विपश्चिना च शिखिना च विद्मभुवा १५ च ककुच्छन्दे च कनकमुनिना च बालपेन च तथागतेनाईता सम्धः वसं चुबेन भाषितपूर्वस्त भगवानप्येतर्हि संप्रकाशयेत् ॥ बहुजनहिताय बहुजनसुखाय सानुकम्पार्थ महतो जनकाधस्त्राघीय सुखाय देवानां च मनुष्याणां चाच्य च महायानवनार्थं सर्वपरप्रवादिनां च निवडूची सर्वबोधिसत्वानां चङ्गावार्थ सर्वमाराणां चाभिभवनाथ् २० सर्वाधिसत्त्वयानिकानां च पुन्नानां वायोरधसंजननावी इर्मस्य चालुपरिग्रहार्थं चिरत्रवंशस्यापरिग्रहार्थं त्रिरब्रवंशस्खानुपवेदार्थ