पृष्ठम्:ललितविस्तरः.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तार । वृहकार्य च परिसंदर्शनार्थमित्यधिवासयति स भगवांतषां देवः पुत्राणां तूष्णीभावेन सदेवकस्य लोकस्यानुकम्पामुपादाय । अथ खलु देवपुत्र भगवतकूणभावेनाधिवासना विदित्वा तुष्टा उदय चात्मनस अमुदिताः प्रीतिसैमनस्याता भगवतः ५ पाद शिरसाभिवन्द भगवन्तं त्रिपदवणीयत्व दियश्चन्दनचूर्णर गुडूचैमीन्दारपुत्रैश्वास्थवीयं तत्रैवान्तर्दधुः । अथ खलु भगवांस्तस्यामेव रामत्वेन च कर मण्ड माचूहनोपसंकामदुपसंतस्थ भगवान्प्रज्ञाप्त एवासने न्यषीदधि सत्त्वगतपुरस्कृतः श्रावकसंघपुरस्कृता निषद्य भगवाभिचूम मय - १० यति मा । इति हि भिचव रामी प्रशान्य नाम शुबाबासका थिको देवपुत्रं महेनरी नाम नन्दछ (आनन्द) सुनन्द्य चन्दनञ्च महितच प्रशान्तञ्च विनीतेश्वरथते चान्ये च संबहुलाः शुद्धावासका चिका देवपुत्रः पूर्ववथावत्तवान्तर्दधुः । अथ च ते बोधिसत्वात २५ च महाञ्जाबका येन भगवताञ्जलिं प्रणम्य भगवन्तमेतदवचन । तत्साधु भगवंस्नामितविस्तरं नाम धर्मपचीय देशयते । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पार्थ महती जनकायद्याधीय हिताय सुखाय देवाय च मनुष्याणां च । एतर्हि चागतानां च बोधिसत्त्वानां महासत्वानामधिवासथति छ भगवास्तेषां वधि २० संवत महासमणां तेषां च महाश्रावकाय तूष्णीभावेन सदेवमा मुषासुरस्य कार्यामुपादाय "