पृष्ठम्:ललितविस्तरः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। निदपरिवर्तः । यमिहास्थ मम मिलव इव सुखपविष्टस्य निरक्षण । अविद्यमानस्य शुनीर्विहारिर एकाग्रचित्तस्य समाहितम् । अथागमन देवसुतो महर्षयः प्रतीतवर्णविमखथियोब्बषाः। श्रियावभास्वेह च दोहसाहयं वनं सुदा में अन्तिकमम्भुपागताः । मईवरचन्दन ईशवी प्रशान्तचित्तो महितः सुनन्दनः। ५ । शान्तहृयश्चाप्तदेवपुत्रस, तास्ताश्च बहो ऽय च देवकाः॥ प्रणम्य पद प्रतिदक्षिणी च छावच मा मां तस्थुरिहायतो में । मगुश्च ज्ञेयाञ्जलिमञ्जरीभिः सगीरवा मामिह ते यचक्षुः ॥ रदं मुने रागनिमूदनाङ उ चैपुत्रसूत्रं हि महानिदानम् । यद्भाषितं सर्वतोगतः प्राग् क्षेत्रस्य सर्वस्य हितार्धमेतत् ॥ १० तत्साध्विदानीमपि भाषतो मुनिः स धिस बीघपरिग्रहेच्छया। परं महायानमिदं प्रभाषय पर प्रवदन्नमुचिं च धर्षयन् । अधषणां देवगणस्य तूष्णीम् अगृह्द्वानधिवासनं च । सर्वे च तुष्टा मुदिता इदाः पुष्पाणि चिक्षेपुरवातहर्षम् । तद्विव मे गृणुतेव संवें वपुबसूत्रे हि महानिदमम्। । १५ यद्भाषितं सर्वतर्गतः प्राग् लोकस्य सर्वस्य हितार्थमेवम् रति ॐ इति श्रीवनितावित निदानपरिवों नामप्रथमो ऽध्यायः तत्र भिषवः कतमत्सुलितविस्तरो नाम धर्मयययः सूयन्तो २० महावैषुब्ब इह भिघवी वधिसवस्त्र तुषितवरभवनावस्थितस्य पूयपूजितस्याभिषेकप्राप्तश्च देवशतसहस्रसुतस्तौमितबर्गितप्रशंसितस्त्र