पृष्ठम्:ललितविस्तरः.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निदानपरिवर्तः । शयनासनम्लानप्रययभयरूपरिस्काराणां भार्ययोऽधमाप्तश्च भगवान् सर्वच वानुपतिः परा इव जलेनदारश्च भगवतः कीर्तिशब्द- यो लेदो ऽसुतो धीन् सम्यमहं बुद्धो विव्यचरणसंपन्नः सुमती लोकचित्परः पुरुषदन्यसारथिः शया देवानां च मनुष्याणां च बुद्ध भगवान् प्रचलङः समन्वागत । स इमं च लोकं परं च लोकं सदैवी ५ समारी समझकं सश्रमचत्राङ्गणीन् प्रयान् सदेवमानुषान् खर्थ विथ साचात्त्योपसंपझ विहराति कं । सचमी देशयति यत्र । आदा कच्या मध्य की पर्यवसाने कमाणं स्वर्थ सुव्यञ्जनं केवल परिपूर्ण परिशुद्धे पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स ॥ तेन खलु पुनः समरे भगवान् राज्य मध्यमे यामे शुद्ध- १० बकारबूट नाम समधि समापनभूत । समनन्तरसमापन्नस्य च। गवतः हमें बुद्धीकारतें नाम समाधिमथ तत्क्षणमेव भगवत तपः रिश्वान्भूर्भः संधावुष्णीष विवशतात् पूर्वंबुजुर्वसन्ते कालंकारं नाम रश्मिश्चचार । सा खर्च गुचवासान् देवभवनान्यवभास्य महेश्वरदेवपुत्रप्रमुखानप्रमेयान्देवपुलाम्संचोदयामास । ततश्च तथा १५ गतरश्मिजालान् निधायेंसा (संचोदना) शाखा भिश्चरन्ति स्म । चाननमें अन्ततमसे प्रभार शुधप। शुभवमलाग्रतेजसम्। प्रशान्तकार्य शुभशान्तमानसे मुनि समादिश्यत शक्यसिंहम् । नीद महानुभावं धर्मेश्वरं सर्वविदं मुनीशम । द्वातिदवे नरदेवपूछे में खयंशं वशित्रं अयध्यै ॥ २० या दुर्दमं चित्तमवतंबर था मारपालैरवमुक्तमानस । यस्वयबन्धाविव। दर्जनश्रवा स्यात्ततः शानविमोचपारगः ।