पृष्ठम्:ललितविस्तरः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खासदेवशतसहत्रैः प्रशान्तचिकीरभिनतजटामकुटावलम्बितावनतमूर्ध भिरभिनन्दमानतं समवृक्षमुपजगाम । अथ स । सवृथो बोधिसत्व तेजो ऽनुमात्रिनावनम् प्रशमति स्म । अध मायादेवी भगणतलगते च विद्युद्वधि दचिणी बाई प्रसार्य सबशाखां गृहीत्वा सप्तमी गणतलं पचमाया विबुभमान स्थिता- ५ भूत् । अथ तस्मिन्समये पप्रुभतसहस्राणि कामवश्वरदेवेभ्य उपसं क्रम्य मायदेव्या उपखाने परिचयं कुर्वन्ति स्म । एवंरूपण खलु पुनर्बलिप्रतिहार्यं समन्वागतो बोधिसत्त्व मातुरधिगतो उखात् । स परिपूर्णानां दशम आसनसञ्चयेन मातुर्दक्षिणपार्शनिकसति स्म । स्मृतः संप्रजानन्नमुपबिप्तो गर्भमलं- १० एँच नान्यः कश्चिदुच्यते ऽन्वषां गर्भमत इति ॥ तस्मिन् खलु पुनर्भिचवः समये शकों देवानामिन्द्रो वा च सहपतिः पुरतः स्थितावभूतां। यो बोधिसत्सं परमगरजाती विकाशिकवस्त्रान्तरित सर्वाङ्गप्रवीः स्मृतौ संप्रयौ प्रतिगृहुतेि स्म । यस्मिंश्च कूटागारे बोधिसत्व मातुःकुचिगतो ऽस्यात् । ते ११ तदा सहापतिर्जज्ञकाचिका देवपंचा अभ्युत्क्षिप्य ब्रह्मलोकं चत्वार्थ पुत्राची घोषनामयामासुःअपरिगृहीतः खलु पुनर्वाधिसत्वः । केनचि मनुष्यभूतेन। जध तर्हि अधिसत्वं देवताः प्रथमतर प्रतिगृति स्म । अथ धमल आतमात्रः पृथिव्यामवतरति स्म । समनन रावतीर्णस्य च बोधिसत्लख महासत्त्वय महापृथिवीं भित्त्वा २० महापत्रं प्रादुरभूत् । नन्दोपनन्द च नागरानी जगातले “कार्या णित्वा शतगदं वारिधारे अभिनिमित्वा बोधिसत्व शपथतः स्म । वै