पृष्ठम्:ललितविस्तरः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ शकत्रान्नलोकपालाः पूर्वंगमाश्चान्ये च बहवो देवपुत्राः शतसहस्र थे बोधिसत्वं ज्ञातमात्रं नानागन्धोदकमुक्तकुमुर्मः क्षपयत्वभ्ववकिरन्ति स्म । अन्तरि च के चामरे उन्नच्छत्रं च प्रादुर्भूतं ? स तस्मिन् महापदें खित्वा चतुर्दिशमवलोकयति स्म । चतुर्दिशमवलोक्य ) ५ सिंहावलोकितं महापुरुषावलोकितं यवनकथति स्म । तस्मिन् खलु पुनः समर्थ बोधिसत्वः पूर्बकुलमूलविपाकजेना प्रतिहतेन दिव्यच प्रादुर्भग दियेग चक्षुषा सर्ववन्न विमाहखें सहसाहस्र लोकधातुं सनगरनिगमजनपदद्भराजधानों संदेवमानुषः पश्यति स्म । सर्वसत्वानां च चित्तचरितं च प्रजानाति स्म । बाबा १० च व्यवलोकयति स्म । असि तदा कश्चित्सलो यो मया सङ्गः शीलेन वा समाधिना वा प्राचचा वा कुशलमूलचर्यया वा । यदा च बोधिसत्वः त्रिसाहस्रमहासहरुलोकधावौ न कंचित्समादातुर्च पञ्चति स्म । अथ तस्मिन्समये बोधिसत्नः सिंघ इव विगतभय भैरवौ दर्भचतः। अतश्री चिन्तितं स्मृत्वा चिन्तयित्वा सर्वसत्त्वानां १५ चित्तचरितानि ज्ञात्वा अपरिगृहीतो बोधिसत्वः पूर्वां दिशममिमुस्वः सप्तपदानि प्रक्रान्तः । पूर्वगमो भविस्वामि सर्वेषां कुशलमूलानां धर्माणां । । तस्य अकमत उपर्यंतचे अपरिगृहीतं दिव्यतविपुल छत्र चामरशुभं गच्छन्तमनुगच्छन्ति स्म । यत्र यत्र च बोधिसत्वः पदमुत्विषति स्म । तत्र तंत्र पन्नानि पादुर्भवन्ति स्म । दक्षिण २० दिसमभिमुखः सप्तपदानि प्रक्रान्तः। दक्षिीयो भविष्यामि दैवमनु वाण के पश्चिमां दिशमभिमुखः सप्तपदानि अकामतः सप्तमे पदे खिला सिंह इवाहादनामिकां वाचं भाषते स्म । अहं लोके खोज