पृष्ठम्:ललितविस्तरः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अतिबिमारः । रविभूषितैः। चतुरशीत्वा च पतिसहसैः पूरवरवंशङ्गरूपिभिः सुसंन अड्डबर्मकत्वचितैरनुपरिगृहीता। यध्या च शकन्वासहः पुरस्कृता। चत्वारिंशता । सर्व राज्ञः शुद्धोदनस्य शतिकुवमः शनैः वृद्धदहनध्यमैः संरक्षिता । यथा च सही रात्रः सुवदनापुः ५ रेण गतवाङसम्वतूर्यताइववरसंगीतिसंभवादिनी परिवृत्ता । चतु रशीत्वा च देवकन्यासहस्रः परिघुता । चतुरया च नागकन्यासहर्मुः। चतुरशीत्या च गन्धर्वकन्यासहवः । चतुरा च विरकन्यासहसैः। चतुरशीत्वा चासुरनश्वसहसै; । नानाङ्हालंकारताभिः । नागगताववभाविषीभिरनुगम्वमाना नियंति । सर्वे च २० लुम्बिनीवन गन्धोदकसितं दिष्टस्याभिकावितमभूत् । सर्ववृक्षत्र तमिन्वगरे अकालपत्रपुष्पफलानि ददन्ति स्म । देवे तथा तवनं समझतमभूत् । तथापि नाम मिश्रकवचं देवानां समल शतं । अथ खलु मायादेवी इभिनयनसमविशताद्रथवरादवतीर्यं १५ नमञ्चकन्यापरिवृता वृधे वृषं पर्यटन्त वनाइन चम्यमाणा द्रमाहुमं निरीक्षमाणा अभूत्रेण येनासौ सषो महाद्रुमरब्रवरप्रवरः सुविभक्तशाखः समपवमञ्जरीधरो दिव्यमानुष्थनानापुष्पीपुपितो वरबरसुरभिगन्धिनानाशन्धिनानारत्रयस्त्रभिप्रलम्बितो विविध मधिविचित्रप्रभोर्ललितः सर्वरत्नमूलशापत्रसमलंकृतः सुबिम २० कविताशाखः करतलनिभे भूमिभन शुचिभाविीनीकर्तुगालमधू रथवाजिमे काचिनिन्दिवसुखसस्य धरणीतले संस्थितः पूर्वनि अजमेज्याभिनिवासितः देवसंगचतुतः भविमलविशुधः शुद्ध