पृष्ठम्:ललितविस्तरः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न जम्मपरिवर्तः ॥ ४१ इध्वजपताकाशोच्छि ता वैजयः किकिनियरलैश्छादितं दिवः । मरुधु गगणन्तिं रथं तिचयन दियमधुरर्घोषं श्रावयत्च सुवन्ति । उपविशति यदा सा माय सिंहासनाये प्रचलित चिसहस्र मेदिनी भट्टिका । पुष्प मच जिषिर् अम्बरा धामचिंटू अष जगति जै थुते लुबिगीचे । चतुहि जगति पादान्ते रथं वाह्रयन्ते त्रिदशपतिरपी मार्गशुद्धि करोति । न पुरतु गच्छ दुर्जनां वारयन्ती अमरशतसद्दशः प्राञ्जलीका नमते । १० नुगति मुदितचित्तो जीवते तां विचूहाँ तस्व" भवति एव व्यक्त यं देवदेवं । यत्र चतुरि पाला त्र सेन्द्रा देवाः कुरुत विपुलपूजां उक्तं यं शुद्धभावी ॥ १५ गति बिभनि सबो यः सहेत्सुखमेत दे अथ च मणः शक्र ब्रह्मा च पालाः । मूर्धा तद फलैया जीवितं चास्य मस्त अथ पुन अतिदेवः सर्वपूजा सति । अथ खलु शिशवो मायादेवी चतुरशीत्वाि हयरथसहः सर्वलकारविभूषितः परिवृता चतुरशीत्यर सर्वालंका- गजरथसहस्त्रः