पृष्ठम्:ललितविस्तरः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । अषः खलु मायादेवी बोधिस यस्य शुभकालखमयं ज्ञात्वा बोधिसत्तत्रैव तेन अनुभावेन राज्य प्रथमे यामे राजानं शुद नमुपसंक्रम्य गाथाभिरभ्यभाषत ॥ देव शूलु हि मतं भाषतो यं मतं । ५ अचिराचिचिरेण बात उद्यानबुद्धिः । यदि च तष न रोषो नैव दोषो न मोहः क्षिप्रम्ह् त्रवेषा डडवानभूमिं । त्वमिव तपसि खिन्न धर्मचित्तप्रयुक्तो अङ च चिरप्रविष्टा शुद्धसत्त्वं धरन्ती । १० डूमबरप्रतिबुवा फुलिता शालवृक्षाः युक्त भबिध देवा गन्तुमुद्यानभूमिं । ऋतु प्रवर वसतो योषितां महनीयो भ्रमरवरविष्टाः कोकिलवर्हिताः । सुचिरुचिरविचित्र धान्यंते पुष्परेणुः १५ साधु ददहि अशां गच्छमों मा विलम्बः ॥२॥ वचनसिमु गुणिता देखिये पार्थिवन्द्रः तुष्टो मुदितचित्तः पारिषदानवोचत् । हयगजरषद्मा वासना थोथध्यै प्रवरगुणसमृद्ध दुम्बिनीं मद्यध्वं ॥ २० मीलगिरिनिकोश में वर्षानुवाच विंशति च सहस्रान्योधयध्वं गजानां ।