पृष्ठम्:ललितविस्तरः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ जन्मपरिवर्तः । गौत्सङ्गमनुपरिवर्तमानाः संदृश्धन्ते । गगणतलगतार्धकाया ना मकन्या नानापूजोपकरणपरिगृहीता अलम्बमानाः संदूशन्ते स्म । दश च नागकन्यासहस्राणि मयूराङ्गसस्तपरिगृहीता भगतने ऽवखिताः संह्रसन्ते । दम् च पूर्णकुम्खहस्राणि कपिलवस्तुमहानगरं प्रदक्षिणीकुर्वन्ति संदृश्यन्ते झ । दम च देवकन्यासहस्राणि गन्ध- ५ दकभृङ्गारपरिगृहता सूॐि धारयन्तं ऽविखताः संदृश्शन्ते याम । दश च देवकन्यासहस्राणि छत्रध्वजपताकापरिगृहीता अवस्थिताः संदृश्यन्ते स्म । बहूनि चामरशतसहस्राणि शङ्कभेरीमृदङ्गपणवः घटावसक्ती प्रतीयमाखान्यपतितानि भइव ते स्म । सर्वे वायववखिता न वाति । सर्वगदी व प्रस्रवणानि च न । वहसि । चन्द्रसूर्यबि-१० मानानि नक्षत्रयोतिर्गा न वहन्ति । पुष्ये च नयनयुक्तमभूत् । रत्नजालपरिस्फुटं च राज्ञः शुचोदन गृहं संस्थितमभूत। ईश्वानरश्च न ज्वलति स्म । कूटागारप्रसादतोरणद्वारकतनेषु च सणिरत्ना न्यभिप्रलम्बमानानि च संदृश्यन्ते स्म । इष्वगशाच विविधरत्नगश्च प्रवृत्ताः संङ्कलन छ । काकोलूकगृधवृकगासशब्दाचान्तर्हिता १५ अभूवन् ! सुजातजातशब्दाश्च भूयन्ते । सर्वजनपदकमन्तात्र समुच्छिन्ना अभूवन् । उत्कृनिलाच पृथिवीप्रदेशाः समाः सम वस्खिताः सर्ववचवराटकयान्तरापणमुखानि च पणितक मृष्टानीव पुष्पाभिकोणानि विरोचन्ते स्म । सर्वाश्च गुर्विण्णः सम्बर् खेन प्रसुचत स्म । सर्वशालवनदेवताश्च पंचवर्धकायानभिनिर्भय २० जस्यमाणाः स्थिताः संदृश्रन्त न । इमानि द्वात्रिंशत्पूर्वनिमित्तानि