पृष्ठम्:ललितविस्तरः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । नास्ति सत्र य दरिद्र यो च आसि इति नेकमूfि नन्दनव एव सब नन्दिषु । सी च राघू शाकिथन पोषधी उपाषित राज्यकार्यं न करोति धर्ममेव गोचरी । ५ तपोवनं च सी प्रविष्ट मायदेवी पृच्छते तूने ति काचि सौख्य अयसलधार ति॥ इति ॥ इति श्रीललितविवरे गभीवकान्निषरिवंतं मम षष्ठमथायः ॥ इति हि भियवो दशमसेषु निर्गतषु बोधिसत्त्वस्य जन्त्र-- समर्थ प्रत्युपचितं र शुद्धोदनम्न गृहोद्याने द्वात्रिंशत्पूर्वनिमित्तानि द6 प्रादुरभूवन् । कतमानि द्वात्रिंशतं । सर्वपुष्पाणि मुञ्जीभूतानि न पुष्पन्ति । पुष्करिणषु चोत्पलपद्मकुमुदपुण्डरीकवधुहूतानि कुटमः भूतानि न पुष्यन्ति स्म । तदा च पुष्पफलवृचा धरतलादमुद्रम्य आरकता न फलन्ति च । अष्टी च रत्नचुः प्रादुरभूवन् । विंशति च्च रत्न निधानशतसहस्राक्षुत्क्षा अवस्थितानि दृश्यन्ते स्म । अन्तः १५ पुरे च रत्नदुखाः प्रादुरभूवन । सुगन्धितलपत्रिासिताश्च गन्धाद शीतशः मध्यन्ति । हिमवत्पर्वतपाद्यच्च सिंहयतका अगा गत्वमिनन्दन्तः कपिलद्वयं पुरवर दक्षिणीकृत्य द्वारमूढेष्ववतिष्ठन्त स्म । न च कंचित्सलं विजयति स्म । पञ्चशतानि पाण्डराण इतिशावकानमागत्य राज्ञः शुद्धोदनखाकचरखाव भिजिघ्रन्ति २० सा । सेखीवद्भकाच दिया राजः गुबननन्तपुर उत्सद्धे