पृष्ठम्:ललितविस्तरः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ गर्भवनिपरिवर्तः । १० अथापि वा तृणस् तूनि भूमितो गृहीत्वा ददाति च आतुराण सर्वि भोति निर्जरा । सीवमाप्ति निर्विकार गहि गडि मच्छिषु भैषज्यति वैवरात्रि कुचि संप्रतिबीिते । यच्मि कालि मायदेवि तनु निरीचते अदृशाति बोधिसत्व कुपिये प्रतिष्ठित । यथैव चन्द्र अन्तरीच तार के परिवृतं तद्धिव माधु बधिसत्व अवरकृतं । न च तस्य रागदोष मैच मोह बाधते कामक दो नव तन्वं दर्षि जैव सिता । तुष्टचित्तः दृढचित्त औतिसमनविता कुषा पिपास शीतउण नैव तस्य बाधंते ॥ अघट्टिताच नित्वकाल दिब्बतूर्य वादिषु अवर्णयन्ति दिब्यपुष्य गन्धश्रेष्ठ शोभना । देव पवि मानुषा व मानुषा मानुष नो विहेति नो विहिसि तत्र ते परस्पर ॥ रमन्ति सत्व कीडयन्ति अक्षयानु देति च आनन्दशब्द घोषयन्ति इष्टतुष्टमानसाः। अमार बनाकुला च कालि देव वर्षेतेि तृणाञ्च पुष्प ओषधय तनि कालि रोहिषु ॥ राजगड सप्तरात्र रत्नवर्ष वर्धिती यतो दरिद्रसन गृघ दान दन्ति भूते । २०