पृष्ठम्:ललितविस्तरः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । स सप्तरात्र पुख्तेश अझलकि उन्नत गृहीत्व अग्न ओजविन्दु बोधिसत्वनामयी ॥ न असि सर्वसमकाथि भुक्तु यो अश्रेय तं अन्यत्र सूरि बोधिसत्व ब्रह्मकल्यसंनिभे । ५ अनेकवल्य पुरतेज लबिन्दु संस्थितो भुजिव सत्त्व कायचित्त ज्ञानशुद्ध महिषु । शत्रझलोकपालपूजनाथ नायकं णि काल आगमिव बोधिसत्वधतिकं । वन्दयित्व पूजयस्व धर्म शृणुत वरं १० प्रदक्षिणं करिव सवं मच्छि यथागता ॥ बोधिसत्र धर्मकाम एति लोकधातुषु प्रभावियूह आसनेषु ते निषद्य इष्टिषु । परसर च श्रुत्वा धर्म यानवेऽमुत्तमं प्रयान्ति सर्व इष्टलिज़ वर्णमाल भाषते । १५ ये च इष्टिदारकासु दुःखिता तदा अभूत् भूतस्थुष्ट शिप्तचित्त नप्रपशुत्रचिता । ते च सर्वे व माय भोति धर्मता। मृतीमतीगतीवपत गहि गहि अखिषु ॥ वाततो वा पित्तों या वैमसंनिपातकि: २० ये च चक्षुरोग ओोतरोग कायचित पीडिता । नैकरूपमेकजाति व्याधिभिश्च ये हताः स्थापित च माय मू¥ि पथि भोति निर्जरा ।