पृष्ठम्:ललितविस्तरः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। गर्भावकान्तिपरिवर्त ॥ एवंरूपण भिचव क्षिप्रातिह्र्येण समन्वागतो कोधिसत्व मातुःकुक्षिगतो ऽस्यत । तत्र खलु भगवानायुष्मन्तमानन्दमामनवद्यते व। द्रवसि स्वमानन्द रत्नचूहं बोधिसत्वपरिभोगं यत्र बोधिसत्व मातुः विगत ब्याज्ञाषत । आह । पश्यं भगव पवयं सुगत । दर्शयति च तथागत आयुष्मत आनन्दस्य शकल्य देवानामिन्द्रस्ख ५ चतुर्णा च लोकपालानां तदन्येषां च देवमनुष्याणां दृष्ट्वा च ते तुष्टा अभूवन् उदा आतमनसः प्रमुदिताः प्रीतिसमनस्यजाताः ॥ स च ब्रह्म महापतिः पुनरेव ब्रह्मलोकं संमारोप्य प्रतिष्ठापयति अ चैवार्च ॥ तच खलु भगवान् पुनरपि भिंजूनामन्त्रयते स्म । इति हि भिनवो दशमासकुचिगतेन बोधिसत्वेन पर्चिशनयु तानि देवमनुष्याणां चिषु वनेषु परिपाचितान्वभूवन् । यत्रेदमुच्यते । योधिसत्व असत्य मातुः कुचिसंस्थितः प्रकम्पिता च यद्विकार सेदिनी सकानना । सुवर्णवर्ण आभ मुक्त सर्वपाय धिता १५ प्रहर्षिताव देवसंघ जर्मगळु में ते । सुसंस्वित महाविमानु नैकरत्नचित्रितो यत्र चीक आहित्य तिष्ठते विनायकः । १० गन्धोत्तमेन पूरितो विरोचते चन्दनन यस्थककथं चिसहस्र मूल्यरत्नपूरिता ॥ महासहस्रलोकधातु हेलि भिदिचिवमा उदगतो गुणाकरच पदा योजबिन्दु ।