पृष्ठम्:ललितविस्तरः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः॥ ओबरांगण वा घ्राणगढ वा रागण वा ओष्ठरोगेण वा दन्तरोगेण वा कण्ठगण या गलमण्डलैगेण वा उरगण्डकुक्ताि- सशेषान्मदापहारज्जरगलगण्डपिटकविसर्पविचर्चिकायै रोगैः संपी द्यते स्म । तेषां बोधिसत्त्वमाता दक्षिणपाणि मूर्थि प्रतिष्ठापयति १५ वा । ते सहमतिष्ठापिते पाशी विगतव्यधयो भूत्वा स्वकनि गृहाणि गच्छन्ति स्म । अन्तत मायादेवी तृणगुअकमपि धरणित लादभ्युत्क्षिप्य ग्लानिभ्यः सभ्य इनुप्रयच्छति च । ते सहमति तस्मादरोगनिर्विकारा भवन्ति स्म । यदा च माद्यदिव स्वं दक्षिणं पार्श्व प्रववेचते स तदा पश्यति स बोधिसले बिगतं । तद्यथा १० दपि गाम सुपरिशुद्ध आदमण्डलं सुखमण्डलं दृश्यते । इदा च पुनस्तुष्ठा उदय छात्तमन प्रमुदिता मनस्वशता भवति । बोधिसत्वस्थ खलु पुनर्भिब माकुविगतस्याधिष्ठितं सततं समितं रात्रिदिवं दिव्यानि त्रीणि अभि (निमीय) प्रनदन्ति स्म । दिव्यानि च पुष्पाणि अमिप्रवर्षन्ति स्म । कालेन देव वर्षति १५ न । कायेन बाघवो वाति मा । कालन तवो नक्षत्रापि च परिवर्तन्त स्म । इमं च राज्यं सुमित्रं च सुमनाकुलमनुभवति स्म । सर्वे च कपिलाह्वये महापुरवरे शच्या अन्ये च सत्त्वाः खादन्ति स्म । पिवन्ति स्म। (रमते क) क्रीडन्ति । अविद्यारयति स्म । दानानि च ददन्ति स्म । पुखानि च कुर्वन्ति स्म । कोमोशमिव चातुर्मास्या २० मैलान्तरे डासुखविहरिर्विहन्ति । राजापि शुवदनः समान अझचयो ऽपरसरद्रकायों दपि शुपरिशुद्धस्तपोवनगत इव घर्म मेवानुवर्तते स्म ।