पृष्ठम्:ललितविस्तरः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ गभावक्रान्तिपरिवर्त: ॥ बोधिसत्व महायानम्र वितरविभागतामुपादाय । न च तान् कचिदन्यः पञ्चति । धून्वत्र सभागेभ्यो देवपुचभ्यः। अयं भिचवो हेतुरयं प्रत्ययो येन बोधिसत्त्वः प्रशान्तायां रात्र्यां कायात् प्रभा मुत्सृजेति स्म । न खलु पुनर्मिलयो मायादेवी बोधिसमकुचिगते गुरुका- ५ थत नीते । । । अन्यत्र लघुतामेव मृदुतामेव तमेव । न चोदमतानि दुःखानि प्रत्यबुभवति न । ग च रागपरिदहेन वा वेषपरिदाहेन वा मोहपरिदहेन वा परिदह्यते । । न च काम वितकं वा यापादवितकं वा विहिंसावितवं वा वितर्कधति स्म । न च गीतं न चीनी या जिघत्स वा पिपासां वा, तमो वा रज़ो १० वा षा वा संजानीते । पश्यति वा । न चास्या अमनापा रूप शब्दगन्धरसस्पर्श वा आभासमागच्छन्ति स्म । न च पापकान स्वमन पश्यति स्म । म चास्याः स्वमाश्च न शो नर्थे । स्त्रलेशा बाधन्ते गए । पञ्चशिष्यापदसमादत्त बजु पुनः शीलवती दशकुशलकर्मपथ प्रतिष्ठिता तांत्रिन् समये बोधिसत्त्वमाता भवति १५ । न च बोधिसत्तमातुः क्वचित्पक्षे रागचित्तमुत्पद्यते स्म । नापि कस्यचित्पुरुषस्य बोधिसत्वस्य मातुरन्तिके । ये च केचित्कपिला हचे महापुर बरे अन्धषु वा जनपदेषु देवनागयक्षगन्धर्वसुरगड भूताविष्टाः स्त्रीपुरुषदाकदारिका वा ते सर्वे बोधिसत्वमातु सह- दर्शनादेव स्वचः श्रुतिप्रतिलब्धाः भवन्ति स्म । ते चामनुष्थः २० मिव प्रमन्ति स्म । ये च केचिन्नारोगदृष्टाः सवा भवन्ति । वातपित्तहेमसंनिपातजै रोगैः पीड्यन्ते स्म । चचुरगेण वा