पृष्ठम्:ललितविस्तरः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। वलितविस्तरः । भिक्षों श्रवणः सहापंतबंधिसत्वस्यच अतिरेङ्। निषीदति - भिक्षवो ब्रह्मा सर्वोपतिस्सादन्ये च ब्रह्मकाधिका देवपुत्रा वयाप्रजनि वासनेषु । तान् बोधिसत्वों नियणान् विदित्वा धन्वं कथया संदर्शयति स । समादापयति स्म । समुत्तेजयति रह । संप्रहर्पयति ५ साम । येन च बोधिसत्वः पाणीि संचारयति स्म तन्मुखंव मायादेवी भवति स्म । तततेषामेवाकीयं भवति स्म । मया सार्ध बोधिसत्वः मैलपति मामेव प्रतिसंमेदते स इति । यदा च ब्रह्मा सहपति दन्ये च ब्रह्मकाथिका देवपुत्रा गन्तुकामा भवन्ति स्म । तदा बोधिसतषां चेतसंव चेतपरिवितर्कमलाय दक्षिणं सुवर्णवर्णी १० उत्क्षिप्य संचारयति च । । संचार्य विचारात स्म । संचार्य विचायावसादनाकरण पालि संचारयति स्म । मातरं च न बाधत स्म । त ब्रह्मणः सहपतस्तदन्येषां च प्रश्न कायिकानां देवपुत्राणामेवं भवति सा । विसर्जिता वयं बौधिस लेनति । ते बोधिसत्र नधि सत्त्वमातरं च त्रिमदक्षिणीकृत्य पुनरेव प्रक्रामन्ति स्म । बोधिसत्वश्च १५ रुनः संप्रजानन् पाणिं प्रतिष्ठापयति । । आगच्छन्ति स खलु पुनर्भिक्षवः पूर्वदक्षिणपश्चिमोत्तराधों दिग्भ्यो ऽधस्तादुपरिष्टात्समन्ताद्दशभ्यो दिग्भ्यो ब्रह्मनि बोधिसत्व शतसहस्राणि बोधिसत्वस्थ दर्शनाय वन्दनाय पर्युपासशाची धर्म बलाय च धर्मसगीतिसंगायणाय च। तेषामागतागतागां बोधिसत्वः २० कथा सभामुख्य प्रभाव्यूहानिः सिंहासनान्धभिनिर्मिमीते स्म । अभिनिर्माय तान् बोधिसत्त्रांस्तष्वासनेषु निषीदयति स्म । निषण दीनान् विदित्वा परिपृच्छति स्म । परिषत्रयति । वदुतास्त्र