पृष्ठम्:ललितविस्तरः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ गर्भावतिपरिवर्तः । । संप्रहर्पति झ । न च बोधिसत्वः पाणि संन्चारयति स्म तम्घास् बोधिसत्वमाता भवति । तततषामेव भवति । अस्माभिः साधु बोधिसत्व संमोदते स्म । एकैकश्च संशानीते स मिथव सार्ध बोधिसत्वः संलपति मामेव प्रतिसंमोदंते स्र इति ॥ तस्रिन खलु पुनः कूटागारे शक्रव देवानामिन्द्रस्य त्रयः ५ विशगां देवानां च प्रतिमासः संहृते स्म । न खलु पुनरन्वर्जवं परिशुद्द बोधिसत्वपरिभोगो भवति यथ मातृविगतम् बोधिसत्वस्य । यदा च मिचवः शी देवानामिन्द्रस्तदन्वे च देवपुत्राः प्रक्रमितुकामा भवति ध्र । तदा बोधिसमस्तेषां चतसैव चतपरिवितर्कमाज्ञाय दक्षिणं पाणिमुत्क्षिप्य संचारयति स्म । १० संचायं विचार्यं पुनरपि पूतः संप्रजानन, प्रतिष्ठापयति स्म । मातर च न बाधते स्म । तदा शलख देवानामिन्द्रस्यान्येषां च चायत्रिंशानां देषाणामेव भवति स्म । विसर्जिता वयं बोधिसलगति। ते बोधि सत्र बोधिसत्वमातरं न लिप्रदक्षिणीकृत्य प्रक्रामन्ति च । निर्गत च खलु पुनर्भिक्षवी मध्याह्नकालसमये सायङ्कालसमये १५ पंखुवन्तेि। अथ खलु सदा सत्पतिरनर्कएकायिकैर्देवपुत्रशतसह धेः परिवृतः पुरस्कृततं दिवमोजोविन्दुमादाय येन बोधिसलतनोप- संकामति स्म । बोधिसत्त्वं द्रष्टुं चन्दितं पर्युपासितं धनं च ज्ञातुं । समाहरति स भिवा वधिसत ब्रह्म सत्पतिमागच्छन्तं सपरिवार पुनरत्र च घोधिसक्तं दक्षिणं सुवर्णवर्णपाणिमु- २७ त्थािय ब्रह्मणे सहपतिं ब्रह्मकायिकांश्च देवपुजन प्रतिसंमोदते स्म । एकाङ्कलिकथा चासमान्युपदर्शयति भ । न च शक्तिरति