पृष्ठम्:ललितविस्तरः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सवितविस्तरः । ते बोधिसत्वं योधिसत्वमातरं च त्रिप्रदक्षिणीकृत्य प्रमन्ति स्म । अयं हेतुरयं प्रत्ययो यद्वोधिसत्वा राज्य प्रशान्ताय दक्षिणं पाणि संचारं विधारयति च । विचार्य पुनरपि धृतः संप्रजानतं पाणीि प्रतिष्ठापयति स्म । पुनरपरं यदा बोधिवम्ब केचिद्दर्शनाथा ५ गच्छन्ति स्म । स्त्रियो वा पुत्रा वा दारक वा दारिका वा ।। तान् बोधिसत्वः पूर्वतरमेव प्रतिसंमदबते स्म । पश्चाद्वधिसत्त्व- माता । इति हि भिनव बोधिसत्व मातृद्धिगतः सन् समान् प्रति संमोदनः कुतो भवति तिन न कञ्चिद्देवो वा नरो वा यकी १० वा मनुष्य का मनुष्यो वा यः शक्नोति । बोधिसतं पूर्वंतर अति संमोदितं । अथ तर्हि कोधिसत्व एवं तात पूर्वतर प्रतिसमो दते स्म । पञ्चवोधिसत्वमाता ॥ निर्गते व पुनः पूर्वाह्नकालसमये मध्याह्नकालसमये प्रलुप वितं । अथ बल भने देखातामिन्द्रं निष्क्रान्तो भिनिष्कान्ता अथ संचत्रिंशद्देवपुषा बोधिसत्त्वस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय चागच्छन्ति स्म । तत्र बोधिसत्वौ दूर एवागच्छती इहा दक्षिणं सुवर्णवर्णबाहुं प्रसार्य शची देवानामिन्द्रं देवांश्च वाथविशाल प्रतिसंमोदते स्म । एकाङलिका चासाद्युपदर्शयति स्म । न च सति स भिजयः शक्रो देवागामिन्द्रो बोधिसत्त्व २० स्थायां प्रतिरहुँ । निषीदति न भाओं देवानामिन्द्रादन्य च देवपुत्रां वा तासंबधु । तान् बोधिसत्व लिपणान् विदित्वा धम्र्योया कथया संदर्जायति स्म । समादापयति स्म । समुत्तेजयति ।