पृष्ठम्:ललितविस्तरः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ गर्भावकान्तियर्षितः। ग ति स्म । द्वितीयं गन्धकूटागारमवभास्व तृतीचे रङ्गकूटागारमवभासयति स्म । तृतीये रनकूटागारमवभास्य सर्वं वन्तं मातुरत्वाभावमवभासयति स्म । तमवभास्त्र यत्र चासने निघा भवति स्म तदवभासयति स्म । तदवभास्यं सर्वे गृहमखमासयति स्म । सर्वे गृहमवभास्य गृहस्योपरिष्टान्निःसृत्य पूर्वां दिशमवभासयति ५ चर्म । एवं दक्षिण पश्चिम उत्तरामध कडं समन्ताद्दशदिशः केशमात्रमेकं कस्खां दिशि मातुःकुचिततो बोधिसत्त्वः यिया तेज- स वर्गेण चवभासयति स्म । आगच्छन्ति स खलु पुनर्भिक्षवश्चत्वारो महाराजानो ऽष्टा विंशच्च महद्यचसेनापतयः सार्ध पञ्चमार्धर्चशतैः पूर्वाह्नकालसमये १० बोधिसत्त्रस्य दर्शनाय वन्दनाय पर्युपासनाय धर्भश्रवणाय च । तदा बोधिसत्त्वस्तानागतान विदित्वा दक्षिणं पाणिमभ्युत्विय एका- बलिक्या आसनान्युपदर्शयति स्म । निषीदन्ति स्म ते लोकपालादयो यथा अञ्जनेष्वासनेषु । पतन्ति । बोधिसत्वं माकुर्विगतं जातरूपमिव वियह हूयते चासयन्तं विचारयन् उत्क्षिपन्तं अति-१५ यापयन्ते । ते प्रीतिमामेवप्रसादप्रतिलब्धा बोधिसत्त्वं नमस्कुर्वणि स्म । नियच्छ ताग विदिखा बोधिसत्व धम्र्थथा कथया संदर्शयति स्म । समादापयति स्म । समुत्तेजयति झ । संप्रहर्षचति स्म । यदा च प्रकमितुकामा भवन्ति तदा बोधिस वलेप चेतसीव विचिन्तितं विज्ञाय दचिम पाणिमुत्क्षिप्य संचारयति स्म । संचार्य विचा- २० रयति स्म । मातरं च न बाधते स्म । तदा तेषां चतुर्णा महाराजानमेव भवति सा । विसर्जितान वयं बोधिसत्वेनेति ।