पृष्ठम्:ललितविस्तरः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ वलितविस्तरः । ईदषनपशीभाई कायः संतिष्ठते स्म । अष तर्हि सर्वाङ्गप्रयङ्गवच संपदः संजिष एव प्रादुर्भवति । स्वशान्तरगता च (बोधिसत्व- माता) मायादेवी महानागकुञ्जरमवश्चन्तां संजानीते स्म । तस्स खलु पुत्रस्तथा निषशस्त्र श देवानामिन्द्रश्चत्वारश्च ५ महाराजानं प्रविशतिश्च मलायचसेनापतयो गुल्यकाधिपतिश्च गाम यचकुलं यतों वञ्चपादो यत्पत्तिस्ते बोधिसत्त्रं मातृकुक्षिगतं विदित्वा सततं धूमितमनुबद्धा भवन्ति स्म । सन्ति खलु पुणश्चत बोधिस परिचार देवताः। उत्खी च नाम समुत्खली च मम ध्वजवती च नाम अभवती च नाम । ता अपि बोधिसत्व मातृकुचिमतं १० विदित्वा सततं ससितं रक्षन्ति स्म । शक ऽपि देवानामिन्द्रः सार्ध पञ्चमात्रेर्देवपुत्रशतेबोधिसत्त्रं मातुःकुद्धिगम वा सतत समि तमबति स्म । बोधिसत्वस्थ बसु घनमीतुकुविगतस्य कायस्तथाविधो ऽभूत् । तद्यचापि नाम पर्वतमूर्धनि राघवचरतमिस्रय महानग्रिकन्धो ५ यजनादपि दृश्यते स्म । बाच पबन्धा योजन इते स्म । एवमेव बोधिसत्त्वस्य मातुःकुचिमतखात्मभाव निवृत्तोऽभूः ॥ प्रभास्वरो ऽभिरूपः प्रासादिक दर्शनीयः स तस्मिन् कूटागरि पर्यङ्कनिषता इतीव शोभते स्म । वैिडूर्यप्रसुप्तमिवाभिजातं जातरूप। बोधिसत्त्वस्य माता च निध्य स्थिता पयति स्म कुविगतं बोधिसत्वै। २० तवघाथि मम मते ऽभ्रटावियुते निःसु महान्तमवभासं जनयत्वमेव बोधिसत्व मातुःकुक्षिगतः धिया तेजसा वन च तं प्रथमं रलकूटागारमवभासयति स्म । अवभास्व द्वितीयं