पृष्ठम्:ललितविस्तरः.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ गभीषकान्तिपरिवतः । ३५ बोधिसत्वेन पूर्व बोधिसत्वचर्यां चरता ग्लानेभ्वः सबैभ्यो भय दत्तमासापराणां सन्तानामसाः परिपूरिताः शरणागताश्च न परि व्यक्ता नित्यं चायपुष्पमयसमरसं तथागतेभ्यस्तथागतचीत्वैधताः मनश्चयकसचेभ्यो मातापितृभ्यच दवा पश्चादात्मना परिभुक्तं । तस्य कर्मणा विपांश्चन महात्रङ्ग् बोधिसत्लज्ञ तं मधुबिन्दुमुपगमयति ५ तस्मिन् खलु पुनः कूटामर बानि कानिचित सन्त्वतिका नातिक्रान्तानि मायागुणरतिप्रीडासमवसूतधामानि । तानि सर्वाणि तस्मिन् प्रादुर्भवानि संहृद्यन्ते स्म । बोधिसत्वख पूर्वकर्मविपाकेन । तस्मिन् खलु पुन रनचूहे बोधिसत्त्रपरिभोगे शतसहस्रयूहं १९ नाम वासोयुगं प्रादुर्भूतं । न स कश्चित्सवः सत्रनिकाये सोवियते यस्य तत्प्रादुर्भवेदन्यत्र चरमभवकावेधिसत्वात् । न च ते केचन उदारी दारा रूपशब्दगन्धरसस्पर्श ये तस्मिन् कूटागारे न संदूषन्त स्म । स चेश्टागारपरिभाग (एवं सुपरिगएवं सुपरिनिष्पनः सन्तः बहवं सुपरिनिष्ठित एवं मृदुकश्च तद्यथापि नाम काचिलन्दिक- १५ सुखसस्यों निदर्शनमात्रेण न तु तस्योपमा संविधते । धर्मत ववेषा बोधिसत्त्वस्व पूर्वकेण च प्रणिधानेन इष्ट चेतना छाववश्यं बोधिसतेन महासवेन मनुष्यलोक उपपत्तव्यमभिनिष्कम्य चानुत्तरां सम्यक् बोधिमभिसंकुध्ध धर्मचकं प्रवर्तयितञ्च । यस्या मातुः कुचावुपपत्तिर्भवति तथा दक्षिणी क्षेत्रवादित रत्नचूहः कूटागारो २० भिनिवर्तते । पश्चाद्विधिसत्वस्तुतियुक्त्वा तस्मिन् कूटागारे पर्यङ्कनिषणः संभवति । न हि चरममविकस्त्र बीधिसत्त्वस्य कला