पृष्ठम्:ललितविस्तरः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कूटागारो यस्तस्मिन इतोये कूटागारे ऽभवन्तरे ऽसक्तो ऽबवस्थितः। स च। पर्येतस्मिन् ग्रन्थसये तृतीये कूटागारे व्यवखितः संप्रतिः उनलस् स्वनु पुनर्गसारचन्दनधवंरूपौ वर्णावयापि नामाभि- जातस्य नलवंडूर्यस्य। तस्य स्वनु पुनर्बन्धकूटागारस्योपरि समतावा- ५ वन्ति कानिचिद्विव्यतिकान्तानि पुष्पाणि सन्ति तानि सर्वाणि तस्मिन कूटागारे बोधिसत्वस्य पूर्वकुशलमूलविपाकानुप्राप्तान्वेव जायन्ते स्म । स खलु शुन रत्नचूहे बोधिसत्त्वपरिभाग इस भेदी ववेपमः स्पर्गेन च काचिदिदिकसुखसंस्पर्गः तस्मिन खलु पुन रत्नचूहें बोधिसत्वपरिमीगे ये केचित् कामाववराणां देवानां १० भवनचूहात सर्वे तस्मिन् संदृबन्ते स्म । यामेव च । रात्रि बोधिसत्व मातुः कुचिमवक्रान्तस्तामेव राचिमध आपसानामुपादाय अष्टषष्टियोजनशतसहस्राणि महापृथिवीं भिवा यावद्द्वीकं पद्मशृङ्गतमभूत् । न च कश्चित्तं पदं पश्यति स्म । अन्यत्र सारथिनरोत्तमाद्दशशतसाहसिकाच्च महाब्राह्मणः । १५ यच्चेह त्रिसाहसमहासाहसन्तीकधात्तत्र वा महो वा रसों वा तत्सर्वं तस्मिन् महापझं मधुबिन्दुः तिष्ठते स्म । तमेन महान शुमें वैडूर्यभाजने प्रक्षिप्य बोधिसत्वस्वोप नामयति स्म । तं बोधिसत्त्वः परिगृह्य भुङ्क स्म महालक्षण ऽनुकम्पामुपादाय । गावि स काश्चित् सखः समनिकाये यस्य स २० ओजोविन्दुः परिमुक्तः सम्यक्सुस्खेन परिणामैदन्यत्र चरमभविता- दधिसत्वात् सर्वबोधिसत्वभूमिपरिपूर्णात् । कस्य च कर्मण ॥ विपाकेन स विन्दुबोधसमस्यापतिर्धते स्म । दीर्धरात्रं स्वपि