पृष्ठम्:ललितविस्तरः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। नभीक्रान्तिपरिवर्तः ॥ । झाथ खलु कला सहापतिः सर्वं तचतुरशीत्वा देवानयुता तसहसैतं रत्नन्व्यूहं बोधिसत्त्वपरिभोगं गृहीत्वा छन भगवांस्तनपसं शामयति स्म । स खलु पुन रत्नशू बोधिसत्त्रपरिभोगो ऽभिरूपः प्रासादिके दर्शनीयचतुरस्रश्चतुझ्णः । उपरिष्टाच्च कूटागारसमलैं- इत एवं प्रमाणान्तद्यथापि नाम षण्मासजाते दारक उर्चस्वेन । ५ तस्य सु पुनः कूटागारस्य मध्य पर्यङ्कः प्रज्ञाप्तम्तथापि नाम वशमासजातस् दारकस्य भित्तीयलकः । स खलु पुन रत्नप्यू बोधिसत्त्रपरिभोग एवं वर्णसंघानी यस्व न कश्चित् सदेवके लोकं स्मारके सञ्जज्ञके सही ईलि । आकृत्वा वा वर्णेन वा । दैवाः खल्वपि तं दृष्टाः आचर्चप्राप्ता अभूवन् । चचूंषि तेषां विधमन्ति १० म । स च तचागतस्यान्तिक उपनताऽतीव भासते तपति विरोचते स्म । तवश्चापि गम विनिधीन्तं सुवर्णकुशलेन कर्मकारिन सुपरिनि शिंतमपगतकाचदोषं एवं तस्मिन् समये) स कूटागारो विराजते स । तभिस् खलु पुणवधिमावपरिमाणं पर्यङ्कः अज्ञप्तो यस्ख सदेवके लोक नास्ति कश्चित् सदृशे वर्णेन वा संस्थानेन वान्यत्र २५ कम्बुग्रीवाया बोधिसत्वख । यत् खलु महाब्राह्मण चीवरं प्रावु तमभूत् । तत्तख बोधिसत्वपर्यङ्कस्याग्रतो न भासते स्म । तथापि नाम वातवृष्याभिहतः कुणकम्बल ॥ स खलु पुनः कूटागार इरग सारचन्दनमयो यस्य सुवर्णधरणी साहनं चकधातुं मूल्यं चर्माते तथाविधगिरगसारयन्दनेन स कूटागारः समन्तादनुपक्षिप्तः । २g तादृश एव द्वितीयः कूटागारः कृतो यस्मिन् प्रधमें कूटा गरे ऽभ्यन्तरतः । असक्त इव खितः । तादृश एव तृतीये ऽपि