पृष्ठम्:ललितविस्तरः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ कलितविस्तरः । तेन खलु पुनः समयेन कामावचराणां देवानां महासंनिपातो इभूत् । भगवत्सकाशे गन्तुं ? स खलु पुन नचूहे बोधिसत्त्व परिभोगो दिवैर्वस्त्रैर्दिर्यमीर्दिवैर्गन्धैर्दिव्यैः पुढिवादिवं च परिभागैरभिसंस्कृती भूत् । तावन्महेशश्च देवैः परिवृती भूद. ५ यच्छकं देवानामिन्द्र सुनेरी (समुद्रे। स्त्वाि दूरत एव मुखें ताल चले दत्वा भयंश्चवलोकनेनुविलोकयति स्म । उन्मेध्या- यिकया वा न च शक्नोति न द्रष्टुं। तकमाव। महेशाच्या हि देवा ब्राह्मणः। इतरास्त्रयस्त्रिंशा यामाहुषिता निर्माणरतवः परनिर्भि तवशवर्तिनः । कः पुनर्वादः शक्र देवानामिन्द्रः |महं ते वै १० याति | ॥ अथ खलु भगवांस्तं दिव्यं शयनापमथापयति स्म । तत्लभत् । यत्साइब्रवणादेव आसुदीपका मनुष्या उमदमपत्यका अथ खलु चत्वारो महाराजानः शकं देवानामिन्द्रमुपसंहस्ये १५ इमाङ्गः । कथं देवानामिन्द्र करिष्यामे न लभामहे रत्नच्यूई बोधिसत्तपरिभोगं द्रष्टुं ॥ स तानवोचत् । किमहं माषः करि प्वाम्यहमपि न में द्रष्टुं । अपि तु खलु पुलसीधे भगवत्समीपम् पनतं द्रजामः। ते (तदा) आहुः । तेन हि देवागामिन्द्र तथा कुरु यथास्थ चिमं दर्शनं भवेत् । शक बाद में आगमयत २० माघी मुहूर्त यावदतिान्तातिक्रान्ततमा देवपुत्रा भगवन्तं प्रतिसं केदयन्ते स्म । तदेकान्ते क्षित्वा औषभिजितकया भगवन्तमनुचि- लोकयन्ति वा ।