पृष्ठम्:ललितविस्तरः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! गभीरुतिपरिवः ॥ अथ खलु भगवांलथयनिमित्तमकरीतः । यद्वा सहपतिः आर्धमष्टषष्टितम शतसह तत्रैलोके ऽन्तर्हिता भगवतः पुरतः प्रस्वात् । स भगवतः पादं शिरसाभिवन्द्य भगवन्तं चिमदक्षिणीडधिकाने ऽस्थत गाजलीभूत भगवन्तं नमस्यन् । तत्र खलु भगवान् जाननेव ब्रह्माणं सहापतिमामन्त्रयते न । गृहीतस्वथा अझन् स बोधिसत्य- ५ परिभागा दशमासिको यो मम पूर्व बोधिसत्वभूतस्य मातुः कुविगतस्खाभूत् ॥ ब्रह्म आह । एवमेतद्भगवदैवमेतत् सुगतः ॥ भगवानाह । क्व स इदानीं बबच पदर्शय तं । ब्रह्म आह । ब्रह्मलोके स भगवन् ॥ भगवानाह । तेन हि स्वं प्राप्तमुपदर्शय । दशमासिकं बधिसत्वपरिमणं ज्ञास्यति कियत्संस्कृतमिति ॥ १० अथ खलु ब्रह्मा महापतिस्तान् बाणानेतद्वचत् । तिष्ठन्तु तावद्भवन्तो यावद्रवं रवधूहं बोधिसत्वपरिभागमानयिष्यामः । अथ खलु ब्रह्मा सहापतिर्भगवतः पादी शिरसाभिवन्दित्वा भगवतः पुरतो ऽन्तर्हितस्तत्रणव ब्रह्मलोके प्रत्ययात् ॥ अथ खलु बझा सहापतिः सुत्राणं देवपुत्रमेतदहोचत् । गच्छ १५ त्वं मायी इतौ ब्रह्मलोकमुपादाच यावचयतिंशजवनं शब्दसुदीरय घोषमनुभावय । रत्नहं बोधिसत्त्रपरिभागं वयं तथागतम्यति कमुपनामधिष्यामः। वो युष्माकं द्रष्टुकामः स शीघ्रमागच्छत्विति ॥ अथ खलु ब्रह्मा सहपतिश्चतुरशीत्या देवको नयुतशतसहस्त्रः साधु तं रबघूहं बोधिसत्वपरिभोगं परिगृह्य महति व्रा बिमाने २० चियौजनशतिकं प्रतिष्ठाप्यनेकद्वकोटीनयुतशतसहसैः समन्ततो ऽनुपः रिवार्य जम्बुद्वीपमवतारयति च ।