पृष्ठम्:ललितविस्तरः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०

  • ललितविस्तरः ।

निषण उभूत् । सर्वे च ते देवेश्वरा एकैकमेवं संजानीते स्म । ममैव गृहें बोधिसत्वमाता प्रतिवसति नान्यत्रेति । चत । महाशूद्य स्थितः समाधिये अचिन्तिया निर्मितनिर्मिणि । ५ सर्वेष देवानभिप्राय पूरिता नृपस्य पूर्णश्च तदा मनरथः । अथ खलु तस्यां देवपर्षदि केषांचिद्देवपुत्राणामेतदभवत् । ये ऽपि तावच्चतुर्महाराजकायिका देवास्ते अपि तावन्भगुष्यात्रय गतवेत निर्विव्यापकमस्ति । कः पुनर्वादो ये तदन्ये उदारतमा देयः । त्रयोविंश वा वामा वा तुषिता वा। तत्कथं िनाम १० सर्वलोकाभ्युद्वतो बोधिसत्वः। शुचिर्निरामगन्धः सत्त्वरजः संतुषिताई- वनिकायच श्रुत्वा दुर्गन्धे मनुष्वाश्रये दशमशन्मातुः कुक्षौ स्ति इति । अथ खल्वायुष्मामानन्दो खुशनुभावन भगवन्तमेतदवाचत् । आयर्थ भगवन् यावच्चुगुप्मनीयञ्च मातृश्रामस्तथागतेनोक्तो यावद्रा- गचरितञ्च । इदं तु भगवन्नाशवंतर कवं हि नाम सर्वलकाथुङ्गत १५ भगवान पूर्वे बाधिसत्वभूत एव तुषितावनिकायाच च्छविला मनु धायचे दुर्गन्ध) मातुदेखि पाउँ कुचावुपपन्न इति । नाहं भगवन्निदमुत्सहत एवं वक्तुं यथा पूर्वं भगवता व्यक्तमिति ॥ भगवानाह । इकॉसि त्वमानन्द रनचूड़ी बोधिसत्वपरिर्भगं द्रष्टुं यो मातुः कुलिगतस्य वधिसत्वस्य प्रतिभागी अभूत् । आनन्द २० आह । अथमस्व भगवन कालोऽयं सुगत समय थत्तथागत बधि सवपरिभागमुपदर्शयद्ध यं दृष्ट्वा प्रतिवेत्स्यामः ।