पृष्ठम्:ललितविस्तरः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। गभीवकान्तिपरिवर्तः ॥ सुयामभवनं श्रीमधिसलस्य दाम्यहं । अथ खलु संतुषितो देवपुत्र राजानं गुदगमुपसंश्रयव आह । यदैव उषितः पूर्वं तुषितेषु महायसा। तदव भवन' रम्यं बोधिसत्वस्व दाम्यहं । अथ खलु मुनिर्मिता देवपुत्रं राजानं वदनमुपसंहस्येवमाह । अनामयमहं श्रीमवेश्म तद्रतनामये । बोधिसत्वस्य पूजार्थमुपैष्यामि पार्थिव । अथ ननु परनिर्मितवशवतीं देवपुत्रं राजानं यंदनमुपः १० संकवैवमाह । यावन्तः कामधातुस्खा विमानाः भगाः चित् । १५ भाभिते मद्धिमानस्त्र भवन्यभिहतप्रभाः ॥ तत् प्रयच्छाम्यहं श्रीमदम रत्नमयं शुभं । बोधिसत्वस्य पूजार्थमानयिष्यामि पार्थिव । दिव्यः पुर्वैः समाकी दिव्यगन्धापबासिते । उपगमयिष्व विपुलं यत्र दैवी वसिष्यति ॥ इति हि भिजनः सर्वः कामाचबरदय चर्चाधिसत्वस्य पूजार्थ कपिलाहचे महापुरवरे स्खकखकानि गृहाणि (प्रदत) मापिता न्वभूवन् । राज्ञां चापि शुदनेन मनुष्यतिक्रान्तं दिव्यासंप्राप्तं गृह तरं प्रतिसंस्कारितमभूत् । तत्र बोधिसत्वे महासत्रों महान्यूहस्व २० समाधेरनुभावेन सर्वेषु तषु गृहेषु मायादेवीमुपदर्शयति । । अस्थतरगत बाधिसत्वे मायादेवः कुथा दक्षिणे पार्थे पर्यङ्कमुच्य