पृष्ठम्:ललितविस्तरः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । व्यांकरिव गिर साम्स्वां भुला पाधिवयोजनं । आच्छादनानि यात्रु पकान्ता ब्राह्मणास्ततः ॥ ति हि मित्र राजा शुद्धचेदन अझरबैभ्यो लवणमित्ति कर्मपचकेवः स्वमाध्यायीपाठकेभ्यः प्रतिश्रुत्य इह तुष्ट उदग्र आत्तमनाः ५ प्रमुदितः तिसीमनखशातस्तान् ब्राह्मणान् भभूतेन खादनीयभी जनीयास्वादनीयेन अंतची संप्रवावच्छादनानि च दत्त्वा विसर्जयति स्म । तस्य वेलायां कपिलवस्तुनि मज्ञानगते चतुर्ष नगरवारेषु सर्वजगरचत्वराटकेषु च दानं दापयति स्म । अवमर्थिकः । पानं पानाधिकंग्धः। बत्राणि वस्त्राधिकेभ्यः। यानि चायाधिकम् । १० एवं गल्पमाल्यविलेपनशय्योपाश्रयं प्राविकं आजीविका यावदेव बोधिसत्वस्य पूजाकर्मण । अथ खलु भिवा राज्ञः शुद्धस्वतदभवत् । कतमस्मिन गृहे मायादेवी सुखमगुपतिश्च विहरेदिति । अथ तत्क्षणमंत्र चत्वारो माराणनो राजानं शुझेदनमुपसं १५ क्रम्येवमाहुः । अन्यत्सुको देव भव सुखे तिष्ठ वपेचक। वयं हि बोधिसत्त्वस्य वेश्म वै मापयामहे । अथ खलु शक्रो देवानामिह राजानं शुचंदनमुपसंहयैवमाह। हीना विमाना पालानां त्रयस्त्रिंशानामुत्तमा । २० वैजयन्तसमं इमं नोधिसत्वस्त दाम्यहं । अथ बसु सुयाम देवपुलं राजानं शुचंदनमुपसंहन्येवमाह । संदर्थं भवनं दृष्ट्वा विस्मिताः शक्रकेटचः ।