पृष्ठम्:ललितविस्तरः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के गर्भधातिपरिवर्तः । साधु नृपति भीमं अझणनानयाचिन बैदसुपिभपाठाचे गृहम् विधि । सुपि मम हि चेमं चाकरो तत्वयुक्तं किमिद मम भवेथा यु पापं कुलस्तु ॥ वचनमिसु स्थित्वा पार्थिवस्तत्ववन ब्राह्मण कृतवेदानानयन ५ शस्त्रपाठान् । माय पुरत खित्वा ब्राह्मणानामवाचः सुपिन मचि ह दृष्टस्तस् हेतु गृणेथ ! ब्राह्मणा आज़ःकूहि देवि वया कीदृमं वनं दृष्टं श्रुत्वा चास्खामः॥ देह । १० हिमरैवतनिकाशचन्द्रसूर्यातिरेकः सुचरण सुविभक्तः षड्-ि षाणो महात्मा । गजवल दुइओधि वव्रकल्पस्सुरूपः उदरि मम प्रविष्टस्तस्त्र हैंतु शूणच । वचनमिसु शुचित्वा ब्राह्मण एवमाहुः प्रीति विपुलचिन्या गालि १५ पाषं कुलस्य । पुत्र तव जनंसी लचर्णभूषिताङ्गः राजकुलकुलीनं चक्रवर्ति माहात्मं । स च पुरविजहिया कामराज्यं च गेहं प्रवजितनिरपेक्षः सर्व २० बुद्ध भवति एष दक्षिणीयस्त्रिलाई अमृतरसवरेण तर्पयत् सर्वकं ।