पृष्ठम्:ललितविस्तरः.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ बलिविश्वरः।। स्वकुलगृहमा न प्रमसि प्रवेष्टुं किमिह मम भवेदको कान्य पूज्य चाहं ॥ इति ॥ अथ खलु शुद्धवासकाधिका देवपुचा गमणतलगता आर्धकाय- मभिनिमीथ राजानं, गाचयध्यभापत । ५ प्रततपगुणयुक्तातिस्रलोकेषु पूज्यो मेचणणभी पुथन्ना- नाभिषिक्तः । कुषितपरि व्यवत्वा बोधिसत्त्वा महात्मा नृपति तव सुतत्वं माथ दमनख तद कृत्वा स्वं शिरं कम्पयन् नृपतिरनुप्रविष्टश्चिविका- १० रानुयुक्तः । माथ तद निरिच्य मानदपोंपनीतां वदहि कुमि किं ते किं प्रयोगो भाहि ॥ बाहु । हिमरजतनिकाशचन्द्रसूर्यातिरिकः सुचरण सुविभक्तः षडूि १५ घणे मद्यम् । जनवड झडसंधि वञ्चकल्पस्सुरूपः उदरि मम प्रविष्टस्तस्त्र हेतु गृणुष्व । वितिमिरबिसहस्र पश्चमी भजमानां देवयुत देवाचे तुवन्ती २० न च मम खिलदयो नैव राय न मही ध्यानसुख समङ्ग नमी शान्तचित्ता॥