पृष्ठम्:ललितविस्तरः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ गभीयक्रान्तिपरिवर्तः । ५५ बड़ा समहिता यवनक छतुकलसमये पञ्चदः पूर्णमास्यां पषधगृहीताया मातुः पुष्यनक्षत्रयोगेन बोधिसत्त्वसुषितवरभवनाचे चुत्वा सूतः संप्रजानन् पाण्डुरो गजपतो भूत्वा षड्दन्त इद् नीपक शिरः सुवर्णरादन्तः सर्वाङ्गप्रत्यङ्गो ऽहीनेन्द्रिय जनन्य दक्षिणाय कुचाववक्रामद् अवकान्तञ्च स दक्षिणवचरे भून जातु । वामाबचरः । मायादेवी सुखशयनमनुप्ता इमं खप्तमपश्यत् । हिमरजतनिभच यद्विषाणः मुचरण चाभुजः भुरक्तशीर्षाः उदमुपगतो गजमधानों ललितगतिद्वंद्वद्गाचसंधि । न च मम सुख जातु एव दृष्टमपि श्रुतं नापि चतुभतं । कायमुखचित्तसीयंभाव यथरिव ध्यानसमाहिता । अभूवम् ॥ १० अथ खलु मायादेवी आभरणविगलितवसमा प्रहादिताथचित्ता मीतिप्रमथप्रसादप्रतिलब्धा यनबरतलादुत्थाय शारीगण परिवृता पुरस्कृता आसादवरशिखरादवतीर्य येनोकवनिका तेजोपजगाम । सा इशीकवनिकायां सुखोपविष्टा राज्ञः शुद्धोदनस्य् दूतं प्रेषयति स । आगच्छतु देवी देवी ते द्रष्टुकामति । अथ स राजा शुदतचनं श्रुत्वा प्रहर्षितमना आक- पितशरीरो भद्रासनादुत्थायामायनगमषार्धधबधुजनपरिवृतो येना कवनिका तैर्नापसंक्रामदुपसंकाक न शक्नोति स्म अशोकवनिकां प्रवेष्टु । गुरुतरमिवात्मानं मन्यते स्म । अशोकवनिकाद्वारे स्थितो मुहूर्त संचिन्त्य तां वेलायामिमां गाथमभाषत । न स्मरि रागीपिड सूर्धसंखख मह एव गुरु शरीर अन्यमी यादृशेऽद्य । २७