पृष्ठम्:ललितविस्तरः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ ॥ कलितविस्तरः । अभ तष परम अचिन्तया येषु दीन अवं च एष्यसे । किं पुनः श्रुणुय यो ति धर्मत अक ऑति विपुला जनेष्वसे ॥ जिस सर्वतुषितात्रयो भूत असूनपि पुरि यी उदागतः । प्राणिकोटिनयुता अचिन्तियाँ बोधयिष्यसि प्रसुप्त शत ॥ ५ च स्फीत परमद्य मैथ्यती देवकोटियुतैः समाकुवं । अप्सरामि तुरियनिनादितं राजोगडि मधुर झुस्थिति ॥ पुष्पतेन भरिता शुभकर्मण्णा नारि सा परम उपेता । यस्व पुत्र अयमेव समृद्धः तिस्रलोक अभिभाति शरि च ॥ न भय पुरवरस्मि देहिनां लोभदायक हा विवादका । १० सर्वोमचमसः सगरबा भाविंशे नरवरस्य तेजसा ॥ राजवंश नृपतेः प्रवर्धते चक्रवर्तिकुलराजसंभवः। मेष्यते कपिलसाह्य पुर रत्नकोषभरितं सुसमूवं ॥ यचरासकुडसुद्धका देवदानवगणाः सद्रकाः । ये स्थिता नरवरस्व रजकाः तेषु नैवं न चिरेण भवते ॥ १५ पुवुपार्जितु बिव नायकं प्रेमगरवमुपर्यपिस्व मा । सर्वं वधिः परिणामथाम विप्र मीम यथ त्वं नरोत्तम ॥ इति । ॥ इति चललितविस्तरे अचलपरिवतों नाम पञ्चमो ऽध्यायः ॥ इति हि भिजवः शिशिरकालविनिर्गत वैशाखमासे विशा खनचानुमते शुक्रप्रवरे वसन्तकालसमये तस्वरपत्रकोणे वरप्रवर २९ पुष्पसंकुसुमिते शीतोष्णतमोरजोविगते मृदुशाद्वले सुसखिते त्रिभुवन