पृष्ठम्:ललितविस्तरः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ प्रचल परिवर्तः॥ पूर्वि तुभ्य बहुकल्यकाटियो दाजु द प्रियपुवधीनराः। तस्य दानचरितत्र तत्फलं चेन दिव्यकुसुमाः प्रवर्षिताः ॥ आत्ममांसरुचिव ते विमी सोभिदतु प्रियपथिकारणात् । तस्य दनचरितस्य तत्फलं प्रेतलोकि लभि पानभीजनं । पूर्वि तुभ्य बहु कस्यकोटिथ शीजरहितमखण्डनन्नतं । तस्य शीलचरितस् तत्पाले येन अवया उपाय शोधिताः॥ पूर्वि तुभ्व बहुकल्पकोटिये भाति भावित निदानयोधये। तस्य शान्तिचरितस्य तत्सले मैबचित्त भुत दैवमानुषाः । पूर्वि तु बहुकल्पकोटिं वधं भावितमलीलमुत्तमं । तस्य वर्थचरितख तत्फलं । वेग कायं यथ मेन शोभते ॥ १० पूर्वि तस्व बहुकल्पकोटियो ध्यान ध्यायित किसाध्येयसात् । तस्य ध्यानचरितस्य तत्कस येन केश जगत न बाधते ॥ पर्व तुन्थ बहुकल्यकोटिचे प्रज्ञ भावित किलशच्छेदनी । तस्य प्रमचरितस्य तत्फलं येन आभ परमो विरोचते ॥ सेब्रवर्भितकिलशसूदन सर्वसत्वकरणाय इङ्गता । मेदिप्राप्त परमा उपचका ब्राल्लभूत सुगता नम इतु ते । प्रबडकसभतेऽसङ्गता सर्वदोषतमनेहध । चतुभूत बिसहस्रि नाथका मार्गदेशिक सुत्रे नमो ऽस्तु ते । अद्विपाद्वरभिन्न कोविदा सचदशीि परमाधि शिक्षिता। तीर्ण तारयसि अन्यप्राणिनो दायभूत सुगमता गभी इस्तु ते ॥ २०॥ सर्वोपावरभिन्न कोविदा दर्शयसि जुतिमच्युतिच्युतिं । कधर्मभवनाभिवर्तसे न च लोकि क्वचि औपलिप्यंस । १५