पृष्ठम्:ललितविस्तरः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । अन्ते अवनमति । न । मध्ये अनुमति छ । मेथे अवनमति च । अन्ते उन्नमति स्म । पर्वस्यां दिग्भवनमति झ । पश्चिमायां दिछन्नमति छ । पश्चिमायां दिशवमति स्म । पूर्वत्र दिइनमति स्म । दक्षिणस्यां दिशवनमति स्म । उत्तरस्यां दिछन्नमति स्म । उत्तर द ५ दियवनमति स्म । दक्षिणस्यां दिग्वुन्नमति च । तस्मिन् समये हृषीयास्तोषणीयाः प्रेमणीयः प्रसादनीया अवकायाः महा दीय निर्वर्णनीया उसेचनीया अप्रतिकूल अनुचासकराः शब्दाः यूयन्ते स्म । न च कस्यचित् सव तच्छिन् वर्षे विहिष्ठा वा स वा भवं वा स्तमितत्वं वाभूत् । न च भूयः सूर्याचन्द्रमसन १० दशमकपाणानां तस्थिन को प्रभा प्रजायते स्म । सर्वनरकति नियमनोंकोपपन्नात्र संयास्तस्मिन वर्षे विगतदुःख अभूवन् । सर्वसुखसमर्पिताः । न च कस्यचित् समस्य रागो बाधते स्म दोष वा महो वा इयं वा मात्सर्यं वा मानो वा न वा मदो वा कधी वा आपदा वा परिदाहो वा । सर्वसनास्तस्मिन् १५ च मैत्रचित्ता हितचित्ताः परस्परं मातापितृसङ्गिने ऽभूवन् । अघट्टितानि च दिव्यमानुष्यकाणि तूर्यकोटिनियुतशतसहस्राणि मनोज्ञघोषमुत्सृजन्ति स्म । देवकोटीनयुतशतसहस्राणि पाणिभिरंसे: शिरोभिस्ते महाविमानं वहन्ति स्म । तानि चाप्सरःशतसह वाणि स्वां स्वां संगति संप्रयुध्य पुरतः पृष्ठते वामदक्षिणेन च २० खिला वेधिसत्त्वं संमीति मतस्वरेणाभिस्तुवनि स । पूर्वकर्मशुभसंचित ते दीर्धरात्र बुदितस्य ते । सवधर्ममयोंधितस्य ते पुत्र अद्य विपुल प्रवर्तते ॥