पृष्ठम्:ललितविस्तरः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ प्रचलयरिषतः सुषितेभ्यो निर्माणरतिभयः परनिर्मितवशवर्तिन्या देवेभ्यश्चतुरशीत्वमरः शतसहस्राणि नानातूर्यसीतिवादितेन येन बोधिसभस्तेनौपसंक्रामन् बोधिसत्वस्य पूजाकर्मा । अथ खलु कोधिसत्त्वः श्रीगर्भसंहासने सर्वपुखसमुन्नते सर्वदे वनामसंदर्शने महाकूटागार निषव सार्ध तेबोधिसत्वैर्देवनागयज्ञ ५ - कोटिनियुतशतसहसैः परिवृतः पुरस्कृततुषितवरभवनात् प्रचलति स्म । प्रचलता च भिक्षवो धिस वन तथारूपा यायात् प्रभा मुक्ताभूद् यथा प्रभयायै चिसाहस्त्रमहासाहस्रो वधातुरेवं विपुलविस्तीर्णों अहतोदरेण सुप्रचलितपूर्वेण दिव्यप्रभासमतिक्रान्ते नावभासन परिस्फुटो ऽभूत् ॥ या अपि ता लोकान्तरिया अघा १० अघस्फुटाः अन्धकारास्तमिस्रा यमौ चन्द्रसूर्यवेवं महर्घिकावेवं महानुभावावेव महेशस्वी अभया आभा वर्णन वर्षे तेजसा तेजों नाभितपतो नाभिविरोचतः । तत्र चे सवा उपपन्नास्ते स्खकानपि बाहप्रसारिताल पश्यन्ति । तत्रापि तस्मिन् समये महत उदास्या वभासस्य प्रादुर्भवो ऽभूत । ये च तत्र सदा उपपन्न नवाबभासेन १५ फुटाः समाग अन्यो ऽन्यं सम्यक् पश्यति स्म । अस्यों इन्वं मैजानते स । एवं चाहुः । अन्ये ऽपि किस भोः सका तोपपन्नाः किम ॥ इति ॥ अथं च त्रिसाहस्त्रमहामाइन लोकधातुः यङ्गिकारमष्टादशम हानिमित्तमभूत् । क्रिम्स प्रकल्प सेनाकम्पत् । अबेधत् प्रबंधन २० संप्रावधत । अचलत् प्राचलत् संप्राचलत । अभ्श्वतः प्राञ्चम्चत् संग्राजुदत् । अरणत भारत संप्राणे। अगर्जत् प्रागर्जत् समागर्जत् । १209