पृष्ठम्:ललितविस्तरः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः । गजभुजसने इन जरुत्र त्रय जानु सुज़त्वनुपूर्वमुक्ता । करतलचरणहा समा सुरळा यामिर्च डकु देवकन्या नान्या । एवं बहुविधं निरीख देव कुसुमभिपित्व पदचिणं च अत्र । सुधिययसवतीं जिनस्य माता पुनरपि देवपुरं गता चन ॥ ५ उच चतुरि चतुर्दिशमु पालाः शक्र सुयम तवैव निर्मिताश्च । देवगणकुम्भाण्डराहसाद्य असुरमहोरगकिन्नरायद्वचः । गवत पुरतो नरोत्तमस्य पुषवरस्य करीब रथगुप्ति । मा कुरुत अग अग:प्रदीपं मा च करोथ विंड मानुषाणां ॥ वय गृहवरपि मायदेवी तत्र समय सारिपव सर्वे । १० असिधनुशरशक्तिखङ्गहस्ता गगणतानि स्वितां निरीक्षण । जाव च्यवनकाल देठंचा उपगसि मावसका इष्टचित्ता । पुष्प तथ चिपनां गृहीत्वा दशमख अञ्जलिभिर्गमञ्चमानाः । च्चव चव हि नरेन्द्र शुद्धसत्त्ला अधु समयौ भवतो ऽद्य वादिसिंह। कप करुण जनित्र अर्जुनके अपि यथेषम धर्मदानहेतोः। इति । १५ अथ च भिषा बोधिसत्वस्थ च्यवनकालसमये पूर्व दिशो बहुनि बोधिसत्त्वशतसहस्राणि सर्व एकजातिप्रतिबद्धतूषित- वरभवनवासिना वेग वाधिसत्वन्तेनोपसंक्रामन् बोधिसत्वस्त्र प्रजा कर्मणे । एवं दशभ्यो दिग्भ्य एकैकस्या दिशो बहूनि बोधिसत्व शतसहस्राणि सर्व एकतिप्रतिपक्ष तृषितवरमवासिन चेन २०वधिसत्वतनोपसंक्रामन् बोधिसत्वस्ख पूजाकमेण । चातुर्महाराज कायिकेभ्यो दैवेदचतुरशीत्यसरः शतसहस्राव चयबिभ्रतों यामध्य