पृष्ठम्:ललितविस्तरः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अचलपरिवर्तः ॥ राज्ञः सुवदनस्त्र गृहे धृतराने महाप्रासादे अमरभबननकारी विगलितामरधारिण्यः शुभविमलतेजप्रतिमण्डिता दिव्याभरणवभि- तभुजः शयनवरगतां मायदेवमेकालिकवादर्शयन्त्यो गगतल गताः परस्परं गाथाभिरभ्यभाषन्त ॥ अमरपुर गतान अप्सराणां रूपमनोरम दृश्च बोधिसत्त्वे । ५ मतिरियमभवत्तदा हि ता प्रमद तु कीदृश संधिसवमाता । ताश्च सहितपुष्पमाल्वहस्ता उपगॉस क्षेत्र नृपस्य जातकाल । पुस तथा विलेपनां गृहीत्वा दशनव अज्ञविभिनंमधमाशाः। विगलितवसनाः सलीडरूपाः करतल दक्षिणि अञ्चल प्रणस्य । शयनमत विदर्शि मायादेवीं साधु निरीक्थ प मानुषोय ॥ १० वयमिह अभिमन्ययम अन्ये परमसनोमसुरूप अक्षराणां । इमं नृपतिर्थ निरीयमाणा जिल्झविपथ दि आत्मभाव रतिरिव सङ्ग गुणान्विता च अननिरिर्व प्रवरायपुङ्गलस्ख । मणिस्तन यथा सुभाजनस् तथ इव भाजन देवि देवंदेवं । करचरणतले भि यावदूई अङ्गमनोरमदिव अतिरेकाः । १५ प्रवतु नयनान्न चास्ति तृप्ति भूय प्रहर्षति चित्तमानसं च । शशिरिव गगल विराजते ऽस्य वद वरं च विराज गात्रभासा रविरिव विमला शशीव दीप्ता तथा प्रभ निश्चरतेऽस्य आत्मभावात् । कबकमिव मुळातलातरूपा वर्ण विरोचति देखिये तथि । भसश्वरनिकाश कुन्तलानी मृदुकसुगन्धश्रवास्त्र सूर्धजानि । २० कमलदलनिर्म तथात्र जेंचे दर्शनविशुद्ध नभव वसिषाणि । चाप इव च तनूदरी विशला पात्रे समुन्नत मासि मासि संधिः॥