पृष्ठम्:ललितविस्तरः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । लाभा सुलब्धविपुलाः सुरमानुषाणां द्रक्ष्यन्ति जानु मु सन्नपद जसके । भज माझणकरैः परिगृह्यमानं गन्धोदकैः पियमानि सुशु- वसवं । ५ यावच्च जोकि अनुवर्तनतां करोति अन्तःपुरे वसति कामकिले भघाती । यावच्च विमति राज्यमपाम सबै तावतपसन्नमनसे अनुबन्ध चामः । यावदुपैति महिमण्डि तूणां गृहीत्वा यावच्च बधिर्भतै विनिहत्य १० मारं । अध्येषु आश्रमयुतेभि प्रवर्ति चकं तावत्कर्म विपुल मुगतस्य यद बुद्धकार्यं कृत्तु भेष्यति चिमहत समान कोटिमयुता अमृतै विनता। १५ निवीणमार्गमुपयास्यति शीतिभाव तावन्महाशयमृषिं न जहाम सर्वे ॥ इति ॥ अथ बल भिचवः कामघावीश्वराणां देवकन्यन बोधिसत्वस्त्र रूपकाद्यपरिनिष्पतिं इव एतदभवत् । कीदृशी त्वसै कन्या भविष्यति या इमं वरप्रवर वसनं धारयिष्यति । ताः -कीतूहलवाता वरन २० वरपुष्पधूपदीपगन्धमानमविलेपनचूर्णचीवरपरिगृर्ह दिल्यमनेमथा अभावमतिलब्धाः पुष्पविपाकाधिस्थानाधिस्थितास्मिन् चणे ऽमरपुर भवनादन्तर्हिताः कपिलाहचे महापुरवर उवानशतसाहसपरिमण्डित