पृष्ठम्:ललितविस्तरः.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ प्रचलपरिवर्तः ॥ ब्रह्मथिनां वनिः शतसहस्त्राणि यावदकनिष्ठानां देवानां संनिपतितान्बभूव । अन्ये च सूयः पूर्वदक्षिणपश्चिमोत्तर दिया बहूनि देवशतसहस्राणि संनिपतितान्बभूवन् । तेथ य उदारतमा देवपुत्रास्ते तु महतीं देवपर्यदं गाथाभिरस्थभाषन्त । हन्त गृहाच वचनं अमरेश्वराह अभिन्न विधानमति याथात- ५ बभता । त्वकार्चिकामरति ध्यानसुखं प्रखतं अनुमन्याम । इममुत्तमधुद्ध सौ॥ ओोकान्तयाद् तध गर्भस्थितं महात्मं पूरहं अतिशयमभिपूजयामः। पुष्पैः सुरचितमूर्पि परिरचिसन्तो यम्यावतारलभते न मनः प्रदुष्टं ॥ १० मंगोतितुर्यरचितैश्च सुवायश्च वीर्थां कथयतो गुखसागरस्य । कुवेम देवमनुजान महर्षणीयं यं श्रुत्व बोधिवरचित जसे - मयी ॥ पुष्पाभिकीर्ण नृपतेच्च करोम नहं कालागुरूत्तमसुक्षुपितसम्यगन्धं । ये घाव देवमनुजा भवन्सुदा विगतज्वराय सुखिनश्च भवन्ब- १५ राग ॥ मान्दारवश्च कुसुमैस्तध पारिजाते युद्धेः सुचन्द्र तथा खलविरो चमानैः। पुष्पाभिकणं कपिलादयते करीम पूजार्ष पूर्वशुभकर्मसमुद्रतम् । यावच गर्भि वसते चिमलैरलिप्त यावच्चरमरवाचान्तकरः प्रसूतः। २० तावत्प्रसन्नमनसी अनुबन्धयाम एषा मतिमंतिधरस्य करोम पञ्चां ॥