पृष्ठम्:ललितविस्तरः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः । ये दिव्यकाम तथ मानुषकां य इच्छती चिभवि सर्वसुखं । ध्वाने सुखं च अविवेकमुखं धमॅथरं समनुवन्थत रागप्रहाथु तथ दोषमपी ये इच्छते तथा किलेबई । शान्तप्रशान्तउपशान्तमना सो दान्तचित्तमनुयातु लधुः । ५ चा अनैश्च तथा प्रत्येकजिचा सर्वजगमनुमापूरितं । दशभिर्ववनदि सिंह इव गुणसागरं समनुयातु बिड । पिचितं अपायपथ थैष मतिर् विवृतं च पङ्गतिपथं इमृतं । अष्टाङ्गमार्गगमनेन गतिं अनुबन्धत अतिपश्चर्तकर । ये इच्छते सुगत पूजयितुं धर्म च तेषु जुति कारुणिवे । १० प्राप्तो गुणानपि च संघगतान् गुरुसागरं समनुयातु इमं । गतिजरामरणदुःखचयं संसारबन्धन विमोचयितु । चरितुं विशुद्धगमनातसमं सो शुद्धसत्वमनुबन्धयत । इष्टो मनपणियु स वेबमें वरलचयो के गुणोपचितः । आत्मा परं च तध मोचयितुं प्रियदर्जन समुपयातु विद्धं । १५ शतं समाधि च प्रज्ञमयी गरदुर्दर्शरोपगर्म । था इच्छते बिङ विमुक्तिममे से दैवराजमसुद्यतु तथं । एते च अन्य गुण नैकविधा उपपत्तिसीव तव निर्वति। सवर्थभि अतिपूर्णसिंह सिद्धव्रतं समनुयातु विड् ॥ इति ॥ इदं खलु वचनं श्रुत्वा चतुरशीतिसहस्राणि चातुर्महाराजिकान २० देवानां शतसहसं जयत्रिंशानां शतसहसं यानानां शतसहस्र तुषितानां शतसहस्र निर्माणरीणां शतसहधं परनिर्मितवशवर्तीनां देवानां बधिसहस्राणि मारकाचिकानां पूर्वशुभकर्मनियंतागां अष्टषष्ठिसहस्राणि ।