पृष्ठम्:ललितविस्तरः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५ को बोस ईत वररूपधरं अनुबन्धयितु सततं प्रीतमनाः । कः पुन्धतेज यशसा वचसा अयमात्मनेति विबदयितुं । यस्वेप्सितं (चदशदेवपुरे दियैः सुखैर्हि रमितु सततं । परमाप्मभिरिह कामगुनः अनुवादित विमलचन्द्रमुख तध मिश्रके वनवः शुचिं दिशाकरे रमितु देवपुरे ।। ५ पुष्पत्करे कनकचूर्णनिभं अनुबन्धतां विमलते धर । यथेप्सितं रक्षितु चित्ररथं तथ नन्दने सुरवधूसहितः । मान्दारवेः कुसुमपचर्चित अनुबन्धवामिमु महापुरुषं । यामाधिपत्यमच वा तुषितेर् अथ वापि प्रार्थयति चेश्वरतां । पूजा र भवितु सर्वजणे अनुबन्धत्वामिसु अतथधा ॥ १० यो इच्छति निर्मितपुरे चिरे वसवर्तिभवने रमितुं । मनसव सर्वमनुभोतिक्रिया चनुबन्धतामिसु गुणाग्रधर ॥ मरेवरे न च प्रदुष्टमना सर्वविधैश्वर्यपारगतः । कामेश्वरो वशितपारगतो गच्छबसी हितकरेण सह ॥ तध कामधातु समतिक्रमितुं मति यस्ता नकपुरमावसितुं । १५ः चतुरममाणप्रभृतेऽधरः स ऽनुबद्धतु महापुणे । अथ वापि यस्य मनुजेषु मति वरचकवतिविषये विपुले । नाकमभयसाददं अनुबन्धतां विपुलपुष्खधरं । पृथिवीश्वरस्तथपि अविमुत आद्यो महाधनु मत्तनिचयः । परिवारवान्निहतशत्रुगणे एकं गच्छबसी हितकरेण सह ॥ २० रूपं च भागमपि विरता कतिर्थशच्च वलता गुणवती । आद्य भवि ग्राह्यतो महेश्वरं समुपयातु विउँ ॥