पृष्ठम्:ललितविस्तरः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ । ललितविस्तरः । स्वीभिसु सा परिवृता यथ देवकन्या नातानुलिप्तप्रवराभरभू चिताङ्ग । तुयें राइनमनुगतमनजधाः आय देशूपविशेष मय बुधव ॥ ५ दिमहाधेनुविचित्रसुरत्रपादैः वास्तोयं पुष्पविविधैः शयने भनेत्रे । भने स्विता विगलिता मणिरत्नच्छा यथ मिश्रकावनमता खलु देवकन्या ॥ अथ खलु भिघवश्चत्रा महाराजानः शुक्रश्च देवानामिन्द्रः १० सुयमश्च दक्षपुत्रः संक्रमित सुनिर्मितश्च परनिर्मितवशवर्ती च सार्थवाह्य मारपुबलझा च सत्यापतिीचीतरच पुरोहितः सुत्रा च पुरोहितः प्रभायूहभाखरश्च महेश्वरश्च शुद्धवासकायिका निष्ठागतश्चकनिष्ठञ्च एतानि चान्यानि चनेकानि देवशतसहस्राणि संनिपत्य अन्यो ऽन्यमेवमाहुः। अयुक्तमेतनाषा अनाकं स्वदतज्ञता ५ च । यदयमेकाकिनमद्वितीय कोधिसत्त्रमुत्सुजेम । । ऽल्माकं मामी उत्सहते बोधिसची संततसमितमनुबद्धमवक्रमगर्भग्नजन्यजीव नभूमिद्रकक्रीडान्तःपुरनाटकसंदर्शनाभिनिष्क्रमणदुकरचर्यावधिम- वडपसंक्रमणमारधर्षणमध्यभिसंबोधनधर्मचक्रप्रवर्तन यावन्महापरि जिवाणविधितता स्त्रिग्धचित्ततया प्रियचित्ततया मंत्र २० चित्ततया सस्थचित्ततया । तत्र लायाभिमाँ गायाम भाषत ।