पृष्ठम्:ललितविस्तरः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सः जन्मपरिर्वतं । मणिकनकविचित्र हेमजालोपगूढाँ घटाचिरपान ड़ियाणां गजेन्द्रान् । हिमरजतनिबाण मुञ्जकं सुकेश विंशति च सहस्रान्बोधयध्वं इयान । कनकरचितपाद्य किङ्किनीजालसम्म पवनवितवेग वाहना पार्घिवस्य । नरगण रणबीघडाग् गूढंग्राममान् असिधनुशरशक्तियशखङ्गाग्रहयान् । विंशति च सहस्रान्योजय सुशीघ्र माथ सपरिवारा रचधा अप्रमत्ता ॥ 10 मणिकनकनिषिक्त बिन कारयध्वं विविधवसनरत्नैः सर्वेषु वृष संवथा। विविधकुसुमचित्रं नन्दनं वा सुराणां वदथ च मम शिं सर्वमतं विधाय ॥ ५ ॥ १ वचनमिमं निशम्य पारिषदो वर्णन वाहनकृतसच्चा झुबिनी मण्डिता सा । पारिषद्य आह । जय जय हि नरद्रा आयु पालेहि दीर्घ सर्व तु यथोक्तं काल देव प्रतीच । २० सो च नरवद्रो इष्टचित्तो भवित्वा गुरुवरमनुविद्य इष्टिकानेवमाह । यम्य अहु मनाप या च में प्रीतिकाम स मि कुत आशां मण्डयिवात्मभाव ।