पृष्ठम्:ललितविस्तरः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५ यानि च राज्ञः शुश्रुवदस्थ मूवरप्रधानं सुवर्णमणि मुहावडूर्यशद्वशिखाप्रवस्त्रादीनां रचनां भाजनानि तानि सर्वाणि निरवशेष विवृतविमलविशुद्धपरिपूर्णान्बवं विरोचन्ते । इद सप्तमे पूर्वनिर्मित प्रादुरभूत । विमलविछवा चन्द्रसूर्यजिीकरणहया अभया काथचित्तो- ५ द्विसंजनन्या तळूहं समन्तादवभावितमभूत् । इदमष्टमं पूर्वनिमित्तं प्रादुरभूत् । माया च दैवी स्यातानुलिप्तगाना बिबिधाभरणविष्कासितभुवा सुझणसुखवस्त्रवरधारिणी अंतिमभयप्रसादप्रतिधा साधं दशभिः स्त्रीसहस्त्रः परिवृता पुरस्कृता राज्ञः शुद्धदन संगीfतप्रसादे १० सुखोपविष्टस्यान्तिकमुपसंक्रम्य दक्षिणे पार्ने रत्नजालप्रचुने भद्रासने जिया तमुख च्यपगतभुकुटिमहसितवदना राजानं वेद माभिगाथाभिरमाषत । साधा शुणुष्व मम पार्थिव। भूमिपाला याचामि ते नृपतिरश्च वर प्रयच्छ । अभिप्रायु म य चिन्नमनःप्रहर्षे तन्मे शृणुष्व भव प्रीतमना इदः । भूमि देव व्रतशीलवरोपवासे अष्टाङ्गपषधमहं जगि मैच चिता । प्राणेषु हिंसबिरता सद शुद्धभावा प्रमं यथात्मनि परेषु तथा २० करोमि ॥