पृष्ठम्:ललितविस्तरः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः । मुषितं सुबोधितमनाकुलवाततमरजेविगतदंशकमर्शिकापतंगसरीसृ पापगतमवकीर्णकुसु समें पाणितलतं तई संखितमभूत् । इदं प्रथमं पूर्वनिमित्तं प्रादुरभूत् । ये च हिमवत्पर्वतराजनिवासिनः पचगुप्तशुकशारिकाकोविल इंस ५ कोचमयूरचक्रवाककुलकलविङ्कीवंजीवकादथे विचित्ररूचिरपल प्रियभाषिणः शकुनिगणते आगध राज्ञः सुवदनस्य गृहवरे वितर्दिनियूहक्तोरगवाहीकूटागारप्रासादतलेषु खित्वा प्रमुदिताः औतिसामनस्सुजाताः कवकानि तान्युदाहरति । इति द्वितीय पूर्वनिमित्तं प्रादुरभूत् । १० ये च राज्ञः शूदनशरामरमणीयेषु वनरमणीयेषु यथा- नरमणीयेषु नानापुष्पफलवृथा भाभरैकारिकान्तैः सव सुपुष्पिताः संकुसुमिता अभूवन् । इदं तृतीयं पूर्वनिमित्तं प्रादुरभूत । याच राज्ञः पुंवदनख पुष्करिस्खो अलपरिभीर्यस्खास्ताः सद्यः शकटचक्रप्रमाणैरनेककोनियुतशतसहस्रपर्यः पत्रैः संछादिता १५ अभूवन् । इदं चतुर्थं पूर्वनिमित्तं प्रादुरभूत् । ये च राज्ञः गुवदनस्त्र गुहावर भाजनविषये सर्पिसतमधुफा णितशरावाने ते परिभुज्यमानाः सर्वे न गच्छति स्म । परिप्री एव सेवन्ते स्म । इदं पञ्चमं पूर्वनिमित्तं प्रादुरभूत् । ये च राज्ञः शुदस्व गृहवरप्रधनि महत्यन्तःपुरे । २० मेरीमृदङ्गपणवतूणवयवयुवजसंपताहमभृतयर्यभाण्डाः सर्वे स्त्रयमघट्टता एव मनाशशब्द सुचन्ति स्म । इदं वधं पूर्वनिमित्त