पृष्ठम्:ललितविस्तरः.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः । सैद्यविवर्जितमना मदनभईन कामेषु मिधा जूते न समाज चरिथ। सत्वे खित अपिष्ण पञ्चषप्रवीण संधिप्रलापमशुभं न समाः चरिष्ये । ५ व्यापाददोषखिलमहमदप्रदोष सावी अभिध्यविगता स्वधनेन तुष्टा । सन्धयुक्त अहानिया अगिष्ठं कमी यथा दश इमे कुशला चरिव ॥ मां च नरेन्द्र माथि कामतृषां कुष्व शीलव्रतेष्वभिरताय सुसंवृ १० ताव । म ते पुत्र नृपते भवि दीर्धरात्रे अनुभदा हि मम शील अतोपवासं ॥ छन्दो संमेष नृपते प्रविश्व प्रसादहशिखरे स्ति धार्तराष्ट्र । १५ सखिभिः सदा परिवृता सुख मादयेयं पुष्णभिरीशयने मृदुके सुगन्धे । न च काझुकीचषुषा नापि दारकाञ्च न च इस्वि प्राकृत ममा पुरत विहंया । न चामनाय मम प न शब्दगन्धान् नान्यत्र इष्टमधुरा मृणुया २० सुशब्दान् ॥ ये वधबन्धनगताः परिमुंच सब द्रव्याम्बराय पुरुषान्यनिनः