पृष्ठम्:ललितविस्तरः.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ ४४३ पुत्रमीषी चश्व तथागतस्य शलसमाधिप्रज्ञाविमुतिमदीनमप्र- माणमपर्यन्तमेवमेव आर्षी च इमं धर्मपत्रीयसङ्गीवति धारयिष्यति वाचयिष्यति शिखिष्यति जयिष्यति पर्यवाष्टति प्रवर्तयिष्यति पर्य न च विस्तरेण में प्रकाशचिष्वति । अनेन चित्तेन कचमसी सत्त्वा एव मुद्रस्य धर्मस्य शाभिगः स्युरिति । तेषामपि नास्ति पुषपर्यन्तः ।। ५ ततः खलु भगवानायुष्मन्त महाकाश्वपमामन्त्रयते स्म । आयु- अनतं चानन्दं मैत्रेयं च बोधिसत्वं मइसनं । इमामहं मापी चसं धेयकल्पकोटिनयुतशतसहस्रसमुदानीतामनुत्तर सम्यक्फ बोfiध यु- मार्क इसके परिदाम्यनुपदिदामि परमया परिन्दनया स्वयं चैव मिमं धर्मपथीयं धारयत परब्धव विस्तरेण संप्रकाशयत ॥॥ १p इत्युक्का च भगवानस्यैव धर्मपथस्य भूयस्या मात्रयानुपरि दार्थ तां वेलायामिमां गाथामभाषत । वा इष्टा ये मघा चुचवू युते ऽर्हतः शारिपुत्रेण तुझाः तस्याश्चित्पूजयेत्कल्पकोटी तुव्यां गवाचिकाभिर्यथैव । प्रत्यकबुद्धाय तु यश्च पूजां कुर्याद्रात्रमपि प्रहृष्टः । १५ मान्दैः प्रकरिश्च तथापरत्र तंदर्य पुष्कतो विशिष्यते । सुः सर्बसवा यदि प्रत्यवर्जिना त पूजयेत्कश्चिदिहाप्रमत्तः । पुष्पैश्च गन्धे च विलेपन कनक सततं हि तत्पर । एकस्व यशैव तथागतस्य कुर्यात्प्रणामं अपि चैकसो ऽपि । प्रसन्नचित्त च वदेन्नमो इतेि तस्मादिदं श्रेष्ठतरं च पुखं ॥ २० बुद्ध भवेयुर्यदि सर्वखवा तां पूजयेद्यश्च यथैव पूर्व । दिवश्च पुष्पैरच मानुषेर्वरे। कल्याननेक बभिः प्रकरिः ॥