पृष्ठम्:ललितविस्तरः.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ । ललितविस्तरः । यः कश्चिन्मार्प इमे कलितविस्तरं धर्मपथीयं भाष्यमाणमवहितः श्रौतः श्रोष्यति । सो ऽष्टौ चित्तनिषेवताः प्रतिलप्यते ॥ कतमा अष्टौ । तद्यथा । यदुत मंत्रों अतिलप्यते सर्वदोषनिर्घताथ। अब थां प्रतिप्यते सर्वविहिंसोत्सगोथ । मुदितां मतिलप्रखते सर्वर ५ वपकर्षणतायै । उपयाँ प्रतिलभ्यते अनुनयप्रतिधोत्सर्गय । चत्वारि आनानि प्रतिलप्यते सर्वरूयधातुवर्तितायै । चतम आरूबस मापत्तः प्रतिलव्रते चित्तवशवर्तितायै । पश्चाभिज्ञः प्रतिलखते अन्वबुद्धक्षेत्रगमगतायै । सर्वासानुसंधिसमुतटं प्रतिलप्यते शूरं गमसमाधिप्रतिलधाय । इमा अष्टौ चित्तनिर्मलताः प्रतिपद्यते १० यन्निव मषी यामे वा नगरे वा निगमे च जणपदे वा जनपदशंदेश वा चङ्गमे वा विहारं वा अयं ललितविस्तरो धर्म पर्यायः प्रचरिष्यति । तत्र भयानि न प्रभविष्यन्ति पथिवा पूर्वकर्मविपाकें ॥ कतमान्यष्ट । तद्यथा । यदुत राजसंचोभभयं न भविष्यति । चौरसंचोभभयं न भविष्यति । ओडभचोभभयं न १५ भविष्यति । दुर्भिक्षान्तरसंक्षोभभयं न भविष्यति । अन्योन्यकलह विवादविग्रहसंबोभभयं न भविष्यति । देवसंघोभभयं न भविष्यति । नागसंयोभभयं न भविष्यति । यद्यसैबोभभयं न भविष्यति । सवोपद्रवसंचोभभयं न भविष्यति । इमानि माषंतचाष्टौ भवामि न भविष्यन्ति [खापयित्वा पूर्वकर्मविपा ॥ २० संपाषी यदि तथागतः कल्यचितिजेनथुप्रमाणेन बमधिष्ठमानो वस्त्र धर्मपचीयस्त्र व भाषते नात्र धर्मपचीय वर्ण पर्यंत भवने च तथागतमतिमानस्य वयो भवेत् ? अपि तु वसु